पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू° १४.] ४५२ अष्टमं काण्डम् | ६७५ तामूर्जी दे॒वा उप॑ जीवन्त्युपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ॥ ४ ॥ ताम् । ऊर्जाम् । दे॒वाः । उप॑ । जीवन्त । उपऽजीव॒नय॑ः ॥७॥ ४ ॥ सोद॑कामत सा गन्धर्वाप्स॒रस आगच्छत तां गन्धर्वाप्स॒रस उपा॑ह्वयन्त॒ पुण्य॑गन्ध॒ एहीति॑ ॥ ५ ॥ ●सा | गन्धर्वऽअप्सरस॑ः । आ । अगच्छत् । नाम् । गन्धर्वऽ अप्सरस॑ः । उप॑ । अयन्त । पुण्य॑ऽगन्धे । आइ ॥०॥ ५ ॥ तस्मा॑श्चत्रर॑षः सौर्यवर्चसो वास आसीत पुष्करपर्ण पात्र॑म् ॥ ६ ॥ तस्या॑ः । चि॒त्रऽर॑थः । सौर्यऽव॒र्च॒सः । व॒त्सः । आसी॑त् । पु॒ष्करऽप॒र्णम् | पान॑म् ॥ ६ ॥ तां वसु॑रुचिः सौर्यवर्च॒सोधोक्तां पुण्य॑मे॒व ग॒न्धम॑धोक् ॥ ७ ॥ ताम् । वसु॑ऽरूचिः । सौर्यऽवर्चसः | अधोक् । ताम् । पुण्य॑म् । एव । गन्धम् । अधोकू ॥ ७ ॥ तं पुण्यं गन्धं गन्धर्वाप्सरस उप॑ जीवन्तं पुण्यंगन्धिरुपजीवनीयो भवति य एवं वेद॑ ॥ ८ ॥ तम् । पुण्य॑म् | गन्धम् । गन्धर्व ऽअप्स॒रस॑ः । उप॑ । जीवन्ति । पुण्य॑ऽगन्धिः । उपऽजीं- चनीय॑ः ॥७॥ ८ ॥ सोद॑क्रामत् सेत॑रजनानाम॑च्छत तातरजना उपा॑ह्रयन्त तिरोध ए- हीत ॥ ९ ॥ } ●सा | इतरऽर्जनान् । आ| अगच्छन् । ताम्। इतनाः उपे अहुयन्त । निर॑ऽथे। आ इहि ॥ ९ ॥ तस्याः कुरो वैश्रव॒णो वास आसी॑दामपात्रं पात्र॑म् ॥ १० ॥ तस्मा॑ः । कुवै: । वैश्रवणः । वन्सः । असत् । आऽपात्रम् | पात्र॑म् ॥ १० ॥ तां र॑ज॒तना॑भिः काबेर॒कोधोक् त ति॑िरो॒धामे॒वाधक् ॥ ११ ॥ २] P अह्वयत | We with PJ Cr. ३N ABB • AR वर्चसोधो°. We with BDK ६ Pइतरज-'. We with PJ Cr. • P N ABBDKKR VD: C. PP J आसन् । ADR कावेरकोधो°, We with BKKŚVD.C.. १ P ऊर्जम् ।. We with PJCe. DKKRŚVDCs. PPJC आसीत् । KSV De Cs. ५. D जीवीं पुण्यरोधि इत॑रऽजनाः | We with PIC. Cr आसीत् | changel t0 आसीत् 1.