पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७६ अथर्वसंहितायाम् ताम् । र॒ज॒तऽना॑भिः । क॒ाबेर॒कः । अधक् । ताम् । ति॒िरःऽधाम् । ए॒व । अघोक् ॥ ११ ॥ तां ति॑िरोधातरज॒ना उप॑ जीवन्ति ति॒रो ध॑त्ते॒ सबै पाप्मान॑मुपजीव॒- नीयो॑ भवति य एवं वेद॑ ॥ १२ ॥ नाम् | तिरःऽधाम् । इतरऽज॑नाः । उप॑ । जीव॒न्त । ति॒रः । धत्ते॒ । सर्व॑म् । पाप्मान॑म् । उपऽजीवनीयः |० ॥ १२ ॥ सोद॑म॒त् सा स॒र्पानाग॑च्छ॒त तां स॒र्पा उपा॑ह्वयन्त॒ विष॑व॒त्येहीति॑ ॥१३॥ सा । उत् । अ॒क्राम॒त् । सा | सर्पान् । आ । अगच्छत् । ताम् । स॒र्पाः । उप॑ । अहु॒यन्त॒ । वि पंडवति । आ । इहि । इति ॥ १३ ॥ तस्मा॑स्तक्षको वैशालेयो वत्स आसींदलावुपात्रं पात्रम् ॥ १४ ॥ तस्या॑ः । त॒क्षकः । वैशालेयः । व॒त्सः | ऑसत् । अव॒ऽपात्रम् | पात्र॑म् ॥ १४ ॥ 'तां धृतराष्ट्र ऐराव॒तोधोक् तां वि॒षमे॒वाधो॑क् ॥ १५ ॥ नाम् । घृ॒तऽरा॑ः । ऐराऽव॒तः । अधोक् । ताम् । वि॒िषम् । एव । अधोक् ॥ १५ ॥ तद् वि॒षं स॒र्पा उप॑ जीवन्त्युपजीवनीयो॑ भवति॒ य ए॒वं वेद॑ ॥ १६ ॥ (२९.) तत् । वि॒षम् । स॒र्पाः । उप॑ । जीव॒न्ति॒ । उप॒ऽव॒नय॑ः । भवति॒ । यः |७|| १६ || (२९) इति पञ्चमेनुवाके पष्ठं सूक्तम् ॥ तद् यस्मा॑ ए॒वं वि॒दुषे॒लायु॑नाभिषि॒ञ्चेत् म॒त्याह॑न्यात् ॥ १ ॥ तत् । यस्मै॑ । ए॒वम् । वि॒दुषै । अ॒लायु॑ना । अ॒भि॒ऽसि॒श्चेत् । प्र॒ति॒ऽआह॑न्यात् ॥ १ ॥ न च॑ प्रत्याह॒न्यान्मन॑सा त्वा प्र॒त्याह॒न्मीति॑ प्र॒त्याह॑न्यात् ॥ २ ॥ न । च॒ । प्र॒ति॒ऽआ॒ह॒न्यात् । मन॑सा । त्वा॒ा । प्र॒ति॒ऽआह॑न्मि | इति॑ । प्र॒ति॒ऽआह॑न्यात् ॥ २ ॥ यत् प्र॑त्याहन्ति विषमेव तत् प्रत्यार्हन्ति ॥ ३ ॥ यत् । प्रति॒ऽआ॒हन्त । वि॒िमम् । एव । तत् । प्रति॒िऽआह॑न्ति ॥ ३ ॥ वि॒षमे॒वास्यारि॑यं॒ भ्रातृ॑व्य॒मनु॒विषि॑च्यते॒ य ए॒वं वेद॑ ॥ ४ ॥ (३०) १ P इतरऽजनाः | We with PJ Cr. RS आसीत् | Cr आ॒सी॑त् । clhanged to आसीत् । KS VD.C.. ४So we with all our authorities. See Rw. ABBDKKRŚVDC PP J ३ A R ऐरावतोधो. We with BDK