पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Eto अथर्वसंहितायां मा॒ता । आ॒दि॒त्याना॑म् । दु॒हि॒ता । वसू॑नाम् । प्रा॒णः । प्र॒ऽञ्जना॑म् । अ॒मृत॑स्य । नाभः । हिर॑ण्यवर्णा | मधुकशा | घृताच म॒हान् | | चरत । मये॑षु ॥ ४ ॥ मध॒ोः कशा॑मजनयन्त दे॒वास्तस्य॒ा गर्भो अभवद् वि॒श्वरू॑षः । तं जातं तरु॑णं पिपर्ति माता स जातो विश्वा॒ भुव॑ना॒ा वि च॑ष्टे ॥ ५ ॥ मधः । कशा॑म् । अञ्जन॑य॒न्त॒ । दे॒वाः । तस्या॑ः । गर्भैः । अभवत् । वि॒श्वरू॑षः । तम् । जातम् । तरु॑णम् । पिपर्ति। माना | सः । जातः । विश्वा॑ । भुव॑ना । वि । चष्टे ॥ ५ ॥ कस्तं प्रवे॑द॒ क उ॒ तं चि॑िकेत॒ यो अ॑स्या हृदः क॒लश॑ः सोम॒धानो अक्षतः । ब्रह्मा सु॑मे॒धाः सो अ॑स्मिन् मदेत ॥ ६ ॥ कः । तम् । प्र । वे॒द् । कः । ॐ इति । तम् । चिके | यः । अ॒स्या॒ः | हृदः । क॒लशेः । सोमऽधानः । अक्षितः । ब्र॒ह्मा । सु॒ऽमे॒धाः । सः । अ॒स्मि॒न् । मदेत ॥ ६ ॥ स तौ प्रवे॑द॒ स उ तौ चि॑िकेत याव॑स्यः स्तनो॑ स॒हस्र॑धारावक्षितौ । ऊर्जे दुहाते॒ अन॑पस्फुरन्तौ ॥ ७ ॥ सः । तौ । प्र | बेद | सः । इति । तौ । चिकेत । यौ । अस्याः । स्तनौ । स॒ह- स्र॑धारौ । अक्षितौ । ऊर्ज॑म् । दु॒ह॒ाते॒ इति॑ । अन॑पऽस्फुरन्तौ ॥ ७ ॥ हि॒ङ्करि॑क्रती बृह॒ती व॑यो॒धा उ॒च्चैर्घोषा॒भ्येति॒ या व्र॒तम् । श्रीन् घर्मान॒भि वा॑वशा॒ाना मिमा॑ति मा॒ायु॑ पय॑ते॒ पयो॑भिः ॥ ४॥ हि॒ऽकरि॑क्रती । बृ॒ह॒ती । व॒यःऽधाः । उ॒श्चैःऽघोषा । अ॒भि॒ऽएति॑ । या । व्र॒तम् । श्रीन् । धर्मान् । अभि । वावशा॒ाना | मिमा॑ति । मायुम् । पर्यते । पर्यःऽभिः ॥ ८ ॥ यामापी॒नामु॒प॒सीद॒न्त्याच॑ः शाकरा वृ॑षभा ये स्व॒राजेः । ते व॑र्षन्ति॒ ते व॑र्षयन्ति त॒ब्जदे॒ काम॒मूर्ज॒माप॑ः ॥ ९ ॥ याम् । आऽपा॑नाम् । उप॒ऽसीद॑न्ति । आप॑ः । शाक॒राः । वृषभाः । ये । स्व॒ऽरा । ने । वर्षन्ति । ते । वर्षयन्ति । तत्ऽविदे । काम॑म् । ऊर्ज॑म् । आप॑ः ॥ ९ ॥ 1. १ DŚ याव॑स्या॒ास्त We with ABBKKRVD. C.. : P स्फरन्तौ . We with PJ Cr.