पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू० १.] ४५४ नवमं काण्डम् । स्त॒न॒य॒त्नुस्ते॒ वाक् प्र॑जापते॒ वृषा॒ा शुष्म॑ क्षिपसि॒ भूम्या॒ामधि॑ । अ॒ग्नेर्वातन्मधुकशा हि ज॒ज्ञे म॒रुता॑मु॒ग्रा न॒तिः ॥ १० ॥(१) स्तनयत्नुः । ते॒ । वाक् । प्र॒जाऽपते॒ । वृषा॑ । शुष्म॑म् | क्षिपसि॒ | भूम्या॑म् । अधि॑ि । अ॒ग्नेः । वाता॑त् । म॒धुऽक॒शा | हि । ज॒ते । म॒रुता॑म् । उ॒था । अ॒प्तिः ॥ १० ॥ (१) यथा॒ सोम॑ः प्रातःसव॒ने अ॒श्विनो॒र्भव॑ति प्रि॒यः । ए॒वा मे॑ अश्विना॒ वच॑ आ॒त्मने॑ धियताम् ॥ ११ ॥ यथा॑ । सोम॑ः । प्रा॒तःऽसवने । अश्विनौः । भव॑ति । प्रि॒यः । एव । मे। अश्विना । वचैः । आ॒न्मने॑ । यताम् ॥ ११ ॥ यथा सोमो॑ वि॒तये॒ सव॑न॒ इन्द्र॒ाइयोर्भव॑ति प्रि॒यः । ए॒वा मे इन्द्राग़ी वर्च॑ आ॒त्मनि॑ धियताम् ॥ १२ ॥ सोम॑ः । द्वि॒तीये॑ । सव॑ने । इ॒न्वा॒न्यो । भव॑ति 10 ©मे॒ । इ॒न्द्रा॒ग्नि॒ इति॑ । वचैः ॥ १२ ॥ यथा॒ सोम॑स्तु॒तीये॒ सव॑न ऋभूणां भव॑ति प्रि॒यः । ए॒वा म॑ ऋभवो॒ो वर्चे आत्मनि धियताम् ॥ १३ ॥ 1 यथा॑ । सोम॑ः । तृ॒तये॑ । सव॑ने । ऋ॒भू॒णाम् । भव॑ति । प्रि॒यः । ए॒व । मे । ऋभवः । वर्चः । आत्मने॑ । प्रि॒यताम् ॥ १३ ॥ मधु जनिषीय मधु वंशिषीय । पय॑स्वानम् आग॑मं तं मा सं सृ॑ज॒ वच॑सा ॥ १४ ॥ मधु । जनिषीय | मधु । वंशिषीय । सं पय॑स्वान् । अग्ने॒ । आ । अ॒गमम् | तम् | मा । सम् | सृज॒ | वर्च॑सा ॥ १४ ॥ सं मा॑ग्ने॒ वर्च॑सा प्र॒जया॒ समायु॑षा । वि॒द्युमे॑ अ॒स्य दे॒वा इन्द्रो विद्यात् स॒ह ऋणि॑भिः ॥ १५ ॥ सम् । म॒ा । अ॒ग्ने॒ । वर्च॑सा | सृज॒ | सम् | प्र॒ऽजया॑ । सम् । आयु॑षा । १ P यज्ञे। We with P Job २ P भवति ।. We with PJCr. ४ BB SC समझे. We willh A DKKRV Dc. ww. ६४१ 3 R वांशिवीय.