पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८२ अथर्वसंहितायां वि॒द्युः । मे॒ | अ॒स्य । दे॒वाः | इन्द्र॑ः | वि॒द्यात् । स॒ह । ऋषि॑ऽभिः ॥ १५ ॥ यथा॒ मधु॑ मधुकृत॑ः सं॒भर॑न्ति॒ मधावधि॑ । एवा में अश्विना वर्चे आत्मनि धियताम् ॥ १६ ॥ यथा॑ । मधु॑ । म॒धु॒ऽकृत॑ः । स॒मु॒ऽभर॑न्ति । मधो॑ । अधि॑ । एव । मे। अश्विना । वचैः । आत्मनि । धियताम् ॥ १६ ॥ यथा॒ मदा॑ इ॒दं मधु॑ न्य॒ञ्जन्ति॒ मधावधं । ए॒वा मे॑ अश्विना॒ा वर्चस्तेजो बल॒मोज॑श्च धियताम् ॥ १७ ॥ यथा॑ । मः । इ॒दम् । मधु॑ । नि॒ऽअ॒ञ्जन्त । मध । अधि॑ि । ए॒वं । मे॒ । अ॒श्वि॑ना॒ । वचैः । तेज॑ः । बल॑म् | ओज॑ः । च॒ । प्रि॒यताम् ॥ १७ ॥ यद् ग॒रिषु पर्व॑तेषु गोष्वश्वे॑षु॒ यन्मधु॑ । सुरा॑यां स॒च्यमा॑नाय॒ यत् तत्र॒ मधु तन्मयि॑ ॥ १७ ॥ यत् । गि॒रिषु॑ । पर्व॑ते॒षु । गोषु॑ । अश्वे॑षु । यत् । मधु । सुरा॑याम् । स॒च्यमा॑नायाम् । यत् । तत्रे | मधु॑ । तत् । मयि॑ ॥ १८ ॥ अश्विना सार॒घेण॑ मा मधुना शुभस्पती । यथा वर्च॑स्व वाच॑मा॒ावदा॑नि॒ जनाँ अनु॑ ॥ १९ ॥ अश्विना । स॒र॒घेण॑ । मा॒ा । मधु॑ना । अङ्कम् । शु॒भः । प॒ इति॑ । यथा॑ । वर्च॑स्वतीम् । वाच॑म् | आ॒ऽवदा॑नि । जना॑न् । अनु॑ ॥ १९ ॥ तां स्त॒न॒यलु॒स्ते॒ वाक् म॑जापते॒ वृषा॒ शुष्मं क्षिपसि॒ भूभ्यो॑ दि॒वि । ता॑ प॒शव॒ उप॑ जीवन्ति॒ सर्वे॒ तेनो॒ सेष॒मूर्जं॑ पिपति॑ ॥ २० ॥ स्तन॒यितुः । ते॒ । बाक् । प्र॒जा॒ऽप॒ते । वृषा॑ । शुष्म॑म् । चि॒पसि॒ । भूभ्या॑म् | दि॒वि । ताम् । प॒शवः॑ः । उप॑ । जीवन्ति॒ । सर्वे॑ । तेनो॒ इति॑ । सा । इष॑म् । ऊर्ज॑म् । पिपर्ति ॥ २० ॥ पृथिवी दुण्डोन्तरिक्षं गर्भो द्यौः कश विद्युत् प्र॑कशो हिरण्यय वि॒दुः ॥ २१ ॥ ₹ The Mss. °ॣ, except'J which las °कम्. २ A जनूँ. We with BDKKR VDC. ३DKK SV ढुंण्डो 2. We with AÈRDo C..