पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू० २.] ४५५ नवमं काण्डम् । ६ ३ 1 पृथि॒वी । द॒ण्डः । अ॒न्तरि॑क्षम् । गर्भः । द्यौः । कशा॑ वि॒ऽद्युत् । प्र॒ऽकशः । हिरण्यय॑ः । बिन्दुः ॥ २१ ॥ यो वै कशा॑याः स॒प्त मधून वेद॒ मधु॑मान् भवति । ब्रह्म॒णश्च॒ राजा॑ च धे॒नुश्वा॑न॒श्च॑ व्र॒हश्च॒ यव॑श्च॒ मधु॑ सप्त॒मम् ॥ २२ ॥ यः । वै । कशा॑या । स॒प्त | मधूंनि | वेद॑ | मधु॑ऽमान् । भव॑ति॒ । ब्राह्म॒णः । च॒ । राजा॑ । च । धे॒नुः । च । अ॒ङ्गान् । च । व्रीहिः । च । यः । । मधु॑ । सप्तमम् ॥ २२ ॥ मधु॑मान् भवति॒ मधु॑मदस्याहार्यं भवति । मधु॑मतो लो॒कानं ज॑यति॒ य ए॒वं वेद॑ ॥ २३ ॥ मधु॑ऽमान् । भवति॒ । मधु॑ऽमत् । अ॒स्य॒ । आ॒ऽहार्यम् । भवति॒ । मधु॑ऽमतः । लो॒कान् । ज॒यति॒ । यः । ए॒वम् । वेद॑ ॥ २३ ॥ यद् वी॒ीधे स्त॒नय॑ति प्र॒जाप॑तिरे॒व तत् प्र॒जाभ्य॑ प्र॒दुर्भवति । तस्मा॑त् प्राचीनोपवी॒तस्तिष्ठे मजा॑प॒तेनु॑ मा बुध्य॒स्वेति॑ । अन्वे॑नं प्र॒जा अनु॑ प्र॒जाप॑तिर्बुध्यते॒ य ए॒वं वेद॑ ॥ २४ ॥ (२) यत् । वी॒ीधे । स्त॒नय॑ति । प्र॒जाऽप॑तिः । ए॒व । तत् । प्र॒ऽजस्य॑ः । प्र॒दुः । भवति॒ । तस्मा॑त् । प्रा॒च॒ीन॒ऽउ॒पवीतः । ति॒षे॒ । प्रजा॑ऽपते॒ । अनु॑ । मा॒ा । यु॒ध्य॒स्व॒ । इति॑ । 16 अनु॑ । ए॒न॒म् । प्र॒ऽजाः । अनु॑ । प्र॒जाऽप॑तिः । वृ॒ध्य॒ते॒ । यः । ए॒वम् । वेद॑ ॥ २४ ॥ (२) इति प्रथमेनुवाके प्रथमं सूक्तम् ॥ "मपत्नहनम्” इति सूक्तं कामदेवताकम् । काम इच्छापो देवः । तं संबोध्य सपत्नक्षयं प्रार्थयते । तद एवम् | "सपत्नहनम्' इत्यर्थसूक्तेन अभिचारकर्मणि ऋषभं संपातनन्तं कृत्वा द्वेष्याभिमुखं विसृजति । तथा तत्रैव कर्मणि आश्वत्याः स्वयंपतिताः समिध आदधाति । तथा च सूत्रम् | "मपत्ननम् इत्यूपभं संपातवन्तम् अनिटजति | आवन्धीग्वपन्नाः स्नयम्” इति [को० ६.३] ॥ तथा सोमयागे अनुबन्ध्यायाम् अपराजितायां निष्ठन्त्यां कामदेवतानमस्कारे अस्य सूतस्य विनियोगः | जद् उक्तं वैताने | अनुबन्ध्यायाम् अपराजितायां तिष्ठन्त्यां सपत्नहनम् इति कामं नमस्कगति ” इति [३०३.१४] स॒पल॒हन॑मृष॒भं घृ॒तेन॒ काम॑ शिक्षामि ह॒विषा॒ज्ये॑न । · 'नीचैः सपत्लान् मर्म पादय॒ त्वम॒भिष्ट॑तो मह॒ता वीर्येण ॥ १ ॥ स॒पत्न॒ऽहन॑म् । ऋ॒ष॒भम् । घृ॒तेन॑ । काम॑म् । शिक्षामि॒ । ह॒विषा॑ । आज्ये॑न । नीचैः । स॒ऽपत्ना॑न् । मर्म । पादय । त्वम् । अभिऽस्तु॑तः । मह॒ता । वीर्येण ॥ १ ॥ १ No we with A BÉDKKRŚVDC.. "}