पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८४ अथर्वसंहितायां यन्ते॒ मन॑सो॒तो॒ न प्रि॒यं न चक्षु॑षो॒ो यन्ते॒ बभ॑स्ति॒ नाभनन्द॑ति । तद् दु॒ष्वप्र्यं॒ प्रति॑ मुञ्चामि स॒पले काम॑ स्तुत्वोद॒हं भि॑िदेयम् ॥ २ ॥ यत् । मे॒ । मन॑सः । न । प्रि॒यम् । न । चक्षु॑षः । यत् । मे॒ । बभ॑स्ति । न । अ॒भि॒ऽनन्द॑ति । तत् । दु॒ःऽस्व॒भ्य॑म् । प्रति॑ । मु॒ञ्च॒ामि॒ । स॒ऽपत्ते॑ । काम॑म् । स्तुत्वा । उत् | अहम् | भिदेयम् ॥ २ ॥ दुष्वश्यै काम दुरितं च कामाप्र॒जस्ता॑मस्व॒गता॒मव॑र्तम् । L.P । उ॒ग्र ईशा॑न॒ प्रति॑ मुञ्च॒ तस्मि॒न्॒ यो अ॒स्मभ्य॑म॑हूर॒णा चिकित्सात् ॥ ३ ॥ दु॒ऽस्वय॑म् । क॒ाम॒ । दु॒ऽव॒तम् । च॒ । क॒ाम॒ । अ॒प्र॒जस्ता॑म् । अ॒स्व॒गता॑म् । अव॑र्तम् । उ॒नः । ईशा॑नः । प्रति॑ । मृ॒ञ्च॒ । तमि॑न् । यः । अ॒स्मभ्य॑म् । अ॑र॒णा । चिकित्सात् ॥ ३ ॥ नुदस्व॑ काम॒ प्र णु॑दस्व कामाव॑तं यन्तु मम॒ ये स॒पत्ना॑ः । तेषां॑ नु॒शाना॑मध॒मा नम॒स्यग्ने॒ वास्तू॑नि॒ निर्द॑ह॒ त्वम् ॥ ४ ॥ । जु॒दस्वं॑ । क॒ाम॒ । प्र । नु॒द॒स्व॒ । क॒ाम॒ । अव॑ति॑म् । य॒न्तु॒ । मम॑ । ये । स॒ऽपत्ना॑ः । तेषा॑म् | नु॒त्ताना॑म् । अ॒ध॒मा । तम॑सि । अग्ने॑ । वास्तू॑नि । निः । दह॒ । त्वम् ॥ ४ ॥ सा ते॑ काम दुहि॒ता धे॒नुरु॑च्यते॒ यामा॒हुर्वाच॑ क॒वयो॑ वि॒राज॑म् । तया॑ सपलान परि॑ वृद्ध ये मम॒ पर्येनान प्रा॒णः प॒शवो॒ो जीवनं वृ णक्तु ॥ ५ ॥ सा । ते । काम | दुहि॒ता । धे॒नुः । उच्यते । याम् । आ॒हुः । वाच॑म् । क॒वय॑ः । वि॒ऽराज॑म् । तया॑ । स॒ऽपत्ना॑न् । परि॑ । वृद्ध । ये । मम॑ । परि॑ । ए॒न॒ान् । प्रा॒णः । प॒शवः॑ः । जीव॑नम् । । वृणक्तु ॥ ५ काम॒स्येन्द्र॑स्य॒ वरु॑णस्य॒ राज्ञ्ो विष्णो॒र्बलैन सवि॒तुः स॒वेन॑ । अ॒त्रेण॒ प्र ण॑दे स॒पम्बी नाव॑मु॒द॒केषु धीर॑ः ॥ ६ ॥ 1 काम॑स्य । इन्द्र॑स्य । वरु॑ण॒स्य | राशेः । विष्र्णोः । बलैन । स॒वि॒तुः । स॒वेन॑ । अ॒ग्नेः । इ॒ोत्रेण॑ । प्र । नु॒दे॒ । स॒ऽपत्ना॑न् । श॒म्बीऽइ॑व । नाव॑ उ॒द॒केषु॑ । धीर॑ः ५ ६ ॥ अध्य॑क्षो वा॒ाजी मम॒ काम॑ उ॒ग्रः कृ॒णोतु मह्य॑मसप॒लमे॒व । २DS हिम्बीव. १ ABBS C कामावर्ति. We with D KKRVDEPPJCP. We with ABKKRVD.C.PPJCP.