पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १० सू०२.] ४५५ नवमं काण्डम् । ६७५ विश्वे॑ दे॒वा मम॑ न॒ार्थं भ॑वन्तु॒ सर्वे॑ दे॒वा हव॒मा य॑न्तु म इ॒मम् ॥ ७ ॥ अधि॑िऽअलः । वि॒ाजी । मम॑ । काम॑ः । उ॒नः । कृ॒णोतु॑ । महा॑म् । अ॒स॒प॒त्नम् । ए॒व । । विश्वे॑ । दे॒वाः । मम॑ । न॒ाथम् । भ॒व॒न्तु॒ । सर्वे । दे॒वाः । हव॑म् । आ । य॒न्तु॒ । मे॒ । इ॒मम् ॥ ७॥ इ॒दमाज्यं॑ घृ॒तव॑ज्जुषा॒णाः काम॑ज्येष्ठा इ॒ह मा॑दयध्वम् । कृ॒ण्वन्तो॒ महा॑मसप॒लमे॒व ॥ ८ ॥ इ॒दम् । आज्य॑म् । घृ॒तऽव॑त् । जुषा॒णाः । काम॑ऽज्येष्ठाः | इ॒ह । मादयध्वम् । कृ॒ण्वन्त॑ः | महा॑म् | अ॒स॒गतम् | ए॒व ॥ ८ ॥ इ॒न्द्रा॒ानी का॑म स॒रथ॑ हि भूत्वा चैः स॒पान् मम॑ पाया॒ाथः । तेषा॑ प॒न्नाना॑मध॒मा तम॒स्यग्ने॒ वास्तू॑न्यनुनिदे॑ह॒ त्वम् ॥ ९ ॥ । इ॒न्द्रा॒ग्नी इति॑ । क॒ाम॒ । स॒ऽरथ॑म् | हि । भू॒त्वा । नी॒चैः । स॒ऽपना॑न् । मम॑ । पा्॒याथः । तेषा॑म् । प॒न्नाना॑म् । अ॒ध॒मा । तमा॑सि । अग्ने॑ । वास्तू॑नि । अ॒नु॒ऽनिदैह । त्वम् ॥ ९ ॥ ज॒हि त्वं का॑म॒ मम ये स॒पत्नो अन्धा तमा॑स्यव॑ पादयैनान् । निरिन्द्रिया अर॒सः स॑न्तु॒ सर्वे॒ मा ते जीविषुः कत॒मञ्च॒नाः ॥ १० ॥ (३) ज॒हि॑ि । त्वम् । क॒ाम॒ । मम॑ । ये । स॒ऽपत्वा॑ः । अ॒न्धा | तमा॑सि । अव॑ । पा॒य॒ । ए॒नान् । निःऽईन्द्रियाः । अर॒साः । स॒न्तु॒ । सर्वे॑ । मा । ते । जीवि॒षु॒ः क॒न॒मत् । च॒न | अह॑ः ॥ १० ॥ (३) अवधीत कामो मम॒ ये स॒पत्ना॑ उ॒रुं लो॒कम॑कर॒न्मह्यमेध॒तुम् । मह्यं नमन्ता प्र॒दिश॒श्वत॑म्रो मह्यं षडुर्वीर्घृतमा व॑हन्तु ॥ ११ ॥ अव॑धीत् । कार्मः । मम॑ । ये । स॒ऽपत्वा॑ः । उ॒रुम् | लो॒कम् । अर॒त् । मह्य॑म् । ए॒ध॒तुम् । महा॑म् । न॒म॒न्त॒ाम् । प्र॒ऽदिश॑ः । चत॑स्रः । मह्य॑म् । षट् । उ॒र्वीः । घृतम् । आ । वह॒न्तु ॥ ११ ॥ ते॒धि॒राञ्च॒ प्र प्ल॑वन्त द्वि॒िन्ना नौरि॑व॒ बन्ध॑नात् । न सायंकप्रणुतानां॒ पुन॑रस्त नि॒वत॑नम् ॥ १२ ॥ । अध॒राश्च॑ः । प्र । प्ल॑वन्ताम् । द्वि॒िना । नौःऽभ॑व । बन्र्धनात् । । न । सायंकऽप्रनुत्तानाम् । पुन॑ः । अ॒स्ति॒ । नि॒ऽवते॑नम् ॥ १२ ॥ १ P कृणोति॑ि ।. × A R ते for तेf. २ P °पत्नन् / We with K ý JCB. ३ PCrà 1. We with P J. We with BDKKŚVDecs. ५PP वर्धनात् / We with J Cr.