पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अपर्वसंहितायां अग्निर्यव॒ इन्द्रो यवः सोमो यवः॑ । यवयावा॑नो दे॒वा या॑वयन्त्वेनम् ॥ १३ ॥ अ॒ग्निः । यवः॑ः । इन्द्र॑ः । यत्र॑ः । सोम॑ः । यवः॑ः । ग्रव॒ऽयावा॑नः । दे॒वाः । य॑व॒यन्तु । एनम् ॥ १३ ॥ अस॑र्ववीरश्चरतु॒ प्रण॑त्तो॒ द्वेष्यो॑ मि॒त्राण परिव॒ग्ये॑: स्वाना॑म् । उ॒त पृ॑थि॒व्यामव॑ स्यन्ति वि॒द्युत॑ उ॒ग्रो वो॑ दे॒वः म मृ॑णतः॑ स॒पना॑न् ॥ १४ ॥ अस॑र्वऽवीरः । च॒र॒तु॒ । प्र॒ऽनु॑त्तः । द्वेण्य॑ः । मि॒त्राणा॑म् । परि॒ऽव॒र्ग्यः । स्वाना॑म् । उ॒त । पृथि॒व्याम् । अव॑ । अ॒न्त । वि॒ऽद्युत॑ः । उ॒नः । वः । दे॒वः | प्र | मृत् । सडप- 2 वा॑न् ॥ १४ ॥ . च्युता चे॒यं वृ॑ह॒त्यच्यु॑ता च वि॒िद्युद् वि॑िभर्ति स्तनपि॒श्च॒ सर्वा॑न् । उ॒द्यन्ना॑दि॒त्यो द्रवि॑णे॒ तेज॑सा नीचैः स॒पना॑न् नुदनां मे सह॑स्वान् ॥१५॥ च्युता । च । इ॒यम् । बृह॒ती । अयु॑ता । च । वि॒ऽद्युत् | बिभर्ति | स्तनायब्रून् । च । सर्वा॑न् । उ॒त्ऽयन् । आ॒दि॒त्यः । द्रवि॑णेन । तेज॑सा । नी॒ीचैः । स॒ऽपत्ना॑न् । नु॒द॒ताम् | मे॒ | सह॑स्वान् ॥ १५ ॥ ते॑ काम॒ शर्म॑ त्रि॒वरू॑थमु॒द्धुं ब्रह्म॒ वर्म॒ वित॑तमनतिव्या॒ाध्यं कृतम् । तेन॑ स॒पान् परि॑ वृद्ध ये मम पर्येनान प्रा॒णः प॒शवो॒ो जीव॑नं वृ णक्तु ॥ १६ ॥ यत् नै यत् । ते॒ । म॒ । शर्म॑ । त्रि॒ऽवरू॑थम् । उ॒त्ऽभु | ब्रह्म॑ । वर्म॑ । चिऽत॑तम् । अनतऽव्या- ध्यम् । कृतम् । तेन॑ । स॒ऽषत्वा॑न् । परि॑ । वृद्ध । ये । मम॑ परि॑ ए॒न॒न् । प्रा॒णः । प॒शवः॑ । जीव॑नम् । । । । वृणक्तु ॥ १६ ॥ येन॑ दे॒वा असु॑रा॒न् प्राणु॑दन्त॒ येनेन्द्र॒द्रो॒ दस्यू॑न॒ध॒मं तमो॑ नि॒नाय॑ । 4 १ K य॑वयन्त्वेनम्. We with ABDKRŚVD. C... PJCr. ३ BDSC. परिव॒र्ग्य: We with K KV D. °न॑ण॑त्स॒°. We with A BÉDR SG ५P मृणम् । ६ K त्रि॒वरु॑थमुदु ब्रह्म॒. We with ABDKRSVD.C-PPJCP. into कार्म 1. Wi with PJCre. P यावयन्तु। we with KKV 'मृणन". ४ K मृणन | We with PJ Cr. ७P काम clhanged