पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ १. सू०२.] ४५५ नवमं काण्डम् | ६७७ तेन॒ त्वं का॑म॒ मम॒ ये स॒पास्तान॒स्माल्लोकात् म णु॑दस्वं दूरम् ॥ १७ ॥ . 1 येन॑ । दे॒वाः । असु॑रान् । प्र॒ऽअनु॑दन्त | यैन॑ | इन्द्र॑ | दस्यु॑न् । अ॒ध॒मम् । तम॑ः । नि॒नाय॑ । तेन॑ । त्वम् । क॒म॒ । मम॑ । ये । स॒पः । तान् । अस्मात् । लोकात् । प्र | नुस् । दृरम् ॥ १७ ॥ " यथा॑ दे॒वा असु॑रान माणु॑दन्त॒ यथेन्द्रो॒ दस्यु॑ध॒मं तमो॑ ब॒धे । तथा॒ त्वं का॑म॒ मम॒ ये स॒पास्तान॒स्माल्लोकात् म र्णुदस्व दूरम् ॥ १७ ॥ यथा॑ । दे॒वाः । असु॑रान् । प्र॒ऽअनु॑दन्त । यथा॑ इन्द्र॑ | दस्यू॑न् । अध॒मम् | तम॑ः । बाधे । तथा॑ । त्वम् । क॒ाम॒ | मम॑ । ये स॒ऽपनः । तान् । अस्मात् । लोकात् प्र । नु॒द॒स्य । दूरम् ॥ १८ ॥ । कामो॑ ज॒ज्ञे प्रथ॒मो नैनं॑ दे॒वा आ॑पुः पि॒तरो न मर्त्योः । तत॒स्त्वम॑सि॒ ज्याया॑न् वि॒श्वहा॑ म॒हा॑स्तस्मै॑ ते काम नम॒ इत् कृ॑णोमि ॥ १९ ॥ काम॑ः । ज॒ज्ञे । प्र॒थ॒मः । न । ए॒न॒म् | दे॒वाः । आ॒पः॑ः । पि॒तर॑न | मर्त्योः । तत॑ः । त्वम् । असि । ज्याया॑न् । विश्व | महान् । तसै । ते । काम । नर्मः । इत् । कृणोमि ॥ १९ ॥ याव॑ती द्यावा॑पृथि॒वी व॑रम्णा याव॒दाप॑ः सिष्य॒दुर्याव॑द॒ग्निः । त तस्त्वम्० ॥ २० ॥ ( 6 ) याव॑ती॒ इति॑ । द्यावा॑पृथि॒वी इनै । व॒रस्णा | याव॑त् । आप॑ः । स॒स्य॒दुः । याव॑त् । अग्निः ।०॥ २० ॥ ( ४ ) याव॑ती॒र्दिश॑ म॒दिशा॒ो विषूच॒ीर्याव॑ती॒राशा॑ अभि॒चक्ष॑णा दि॒वः । तत॒- स्वम्० ॥ २१ ॥ याव॑तीः। दिश॑ः । प्र॒ऽदिश॑ः ।'विषु॑चः । याव॑तीः । आशा॑ः । अभि॒ऽचक्ष॑णाः । दि॒वः॥७॥२१॥ व॑ती॒भृङ्ग ज॒त्वा॑ः कुरूर॑वो॒ याव॑ती॒र्व 'वृक्षस॒प्यो॑ बभूवुः । तत्- स्वम्० ॥ २२ ॥ यव॑तीः । भृङ्गः । ज॒त्वः । कु॒रवः । याव॑तीः । वर्घाः । वृक्षऽस॒र्प्यः । ब॒भूवुः ॥०॥ २२ ॥ १९ बयाधे. २P सिस्य॒दुः । 3AKR वद्य. B यघा॑. ४ J ज॒त्वः ।.