पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां ज्यमा॑न् 'निमिष॒तोस तिष्ठ॑तो॒ ज्याया॑न्त्समु॒द्राद॑सि काम मन्यो । ततस्त्वम् ० ॥ २३ ॥ ज्याया॑न् । नि॒ऽमि॒ष॒तः । अ॒सि॒ । तिष्ठ॑तः । ज्याया॑न् । समुद्रात् । अ॒सि॒ । काम॒ । म॒न्यो इति ॥७॥ २३ ॥ Ett न वै वात॑श्च॒न काम॑माप्नोति नाग्निं: सूर्यो नोत च॒न्द्रमा॑ः । तत॒स्त्वम॑सि॒ ज्याया॑न् वि॒श्वहा॑ म॒स्तस्मै॑ ते काम॒ नम॒ इत् कृ॑णोमि ॥ २४ ॥ न । वै । वार्तः । च॒न । काम॑म् । आप्नोति॒ । न । अग्निः । सूर्यः । न । उ॒त । च॒न्द्रमः । तत॑ । त्वम् । अ॒सि॒ । ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । म॒ । नर्मः । इत् । कृ॒णोर्मं ॥ २४ ॥ . यास्ते॑ शि॒वास्त॒न्वः॑ काम भ॒द्रा याभः स॒त्यं भव॑ति॒ यद् वृ॑णी॒षे । · ताभि॒ष्ट्वम॒स्माँ अ॑भि॒स॑वि॑शस्व॒न्यत्र॑ पा॒ापीरप॑ वेशया॒ धिय॑ः ॥ २५ ॥ ( ५ ) ● याः । ते॒ । शि॒वाः । त॒न्वः । का॒ाम॒ | भ॒द्राः । याभि॑ः । स॒त्यम् । अव॑ति । यत् । वृणीषे । । - तानि॑ः । त्वम् । अ॒स्मान् । अ॒मि॒ऽस॑वि॑शस्व । अ॒न्यत्र॑ । पा॒पीः । अप॑ । वे॒शय॒ । धियः॑ः ॥२५॥(५) प्रथमेनुवाके द्वितीयं सूक्तम् ॥ इति प्रथमोनुवाकः ॥ " उपमिताम्" इति सूक्तेन शालामत्रं ददाति सवयज्ञविधानेन स्वर्गकामः इति विनियोगमाला। सूत्रमपि। "उपमिताम् इति यन्त्रालया मह दास्यन् भवति तदन्तर्भवत्यपिहितम्” इत्यादि [कौ ० ८.७] ॥ वंशसंदंशादिचद्धां शालां दाता प्रतिग्रहीत्रे उद्घाट्य प्रददाति । शाला नाम गृहम् ॥ उ॒प॒मि प्रति॒मिता॒मथो॑ परि॒मिता॑मु॒त । शाला॑या वि॒श्ववा॑राया न॒द्धानि॒ वि च॑तामसि ॥ १॥ उ॒ष॒ऽमिता॑म् । प्र॒ति॒ऽमिता॑म् । अथो॒ इति॑ । प॒रि॒ऽमिता॑म् । उ॒त । शायाः । वि॒श्वऽवा॑रायाः । न॒द्धानि॑ । वि । च॒ताम॒सि॒ ॥ १ ॥ यत् ते॑ न॒द्धं वि॑श्व॒रे॒ पार्शो ग्रन्थिश्च॒ यः कृतः । बृह॒स्पति॑रवाहं बलं वाचा वि सैसंयामि तत् ॥ २ ॥ १ AR °मिपतो° २ ABBK नाभि: ३RSý वृंतामसि. We with ABDKK P बृद्धानि॑ ।. We with PJ CP. 4 BBCs CP स्लैशयामि॒. 'K De VDe CPJCr. ४ श्रैसयामि W witl ADKRSVPJ.