पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०३. सू° ३.]४५६ नवमं काण्डम् | यत् । ते॒ । न॒द्धम् । वि॒श्व॒ऽव॒ारे॒ । पाश॑ः । प्र॒न्थिः । च॒ । यः । कृतः । बृह॒स्पति॑ऽइव । अ॒हम् । बलम् । वाचा । वि | स्रंसयामि॒ । तत् ॥ २ ॥ आ येयाम सं बबई ग्रन्थींश्च॑कार ते ढान् । परू॑षि वि॒द्वइस्ते॒वेन्द्र॑ण॒ वि च॑तामसि ॥ ३ ॥ आ । ययाम । सम् । बबई | ग्रन्थीन् । चकार । ते । दृढान् । परूष । वि॒द्वान् । शस्ता॑ऽइव । इन्द्रेण । वि । च॒ताम॒सि॒ ॥ ३ ॥ व॒शानो॑ ते॒ नह॑नानां प्राणा॒हस्य॒ तृण॑स्य च । पण विश्ववारे ते नद्धानि॒ वि च॑तामसि ॥ ४ ॥ व॒शाना॑म् । ते॒ । नह॑ना॒नाम् । प्रा॒णा॒हस्य॑ । तृण॑स्य । च॒ । प॒क्षाणा॑म् । वि॒श्व॒ऽव॒ारे॒ । ते॒ । न॒द्धानि॑ । वि । नृ॒म॒सि॒ ॥ ४ ॥ संदंशानों पलदानां परिष्वञ्जल्यस्य च । ६४९ इ॒दं मान॑स्य॒ पत्न्या॑ न॒वानि॒ वि च॑तामसि ॥ ५ ॥ स॒म्ऽद॑शाना॑म् । प॒ल॒दाना॑म् । परि॑ऽस्वञ्जल्य॒स्य । च । इ॒दम् । मान॑स्य । पत्या॑ः । न॒द्धानि॑ । वि । च॒ाम॒सि॒ ॥ ५ ॥ यानि॑ ते॒न्तः शि॒क्यान्याबेधू र॒ण्याय कम । प्र ते॒ तानि॑ नृ॒तामसि शि॒िवा मान॑स्य॒ पत्नी॑ न॒ उहि॑ता त॒न्वे भव ॥ ६ ॥ यानि॑ । ते । अ॒न्तः । शँक्या नि । आ॒ऽवे॒धुः । र॒ण्याय । कम् । प्र । ते॒ । तानि॑ । च॒ाम॒सि॒ि । शि॒वा । मान॑स्य । पत्नी॑ अ॒ः । उदि॑ता । त॒न्वे∫ । भव ॥ ६ ॥ ह॒वर्धान॑म॒ग्नि॒शालं पत्नी॑नां॒ सद॑नं॒ सद॑ः । सदो॑ दे॒वाना॑मसि देवि शाले ॥ ७ ॥ ह॒विःऽधान॑म् । अ॒ग्नि॒िऽशाल॑म् । पत्नी॑नाम | सद॑नम् । सद॑ः । सद॑ः । दे॒वाना॑म् । अ॒सि॒ । देवि । शाले ॥ ७ ॥ अमोप॒शं वि॒त॑तं॒ सहस्राक्षं वि॑षु॒वति॑ । १ DS वि॒िद्वान्छ॰. R वि॒वा॑न्छ २ABKK CJ°जल्पम्प DR SPP doubtful be. tween ल्प and ल्य. We wita V De Cr. 2 ABÊDKKRŚVDeCs PP J Cr (as corrected ) मान॑स्य पत्रि. We with Cras originally. ४ PJ शिक्या॑नि । We with P CP. ५KKV Dc अक्ष॑मोप॒शं