पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां अव॑नद्वम॒भिहि॑ितं॒ ब्रह्म॑णा॒ वि चृतामसि ॥ ८ ॥ अनु॑म् । आ॒प॒शम् । विऽत॑तम् । स॒हस्र॑ऽअ॒क्षम् । वि॒षु॒ऽवति॑ । अर्थऽनद्धम् । अ॒भिऽहि॑ितम् ब्रह्म॑णा । वि। च॒ताम॒सि॒ ॥ ८ ॥ यस्त्वा॑ शाले प्रतिगृह्णाति॒ येन॒ चासि॑ मि॒ता त्वम् । उभी मन॑स्य पनि तो जीवंतां ज॒रद॑ष्टी ॥ ९ ॥ ६९० यः । त्वा॒ । शा॒लॆ । प्र॒नि॒ऽगृ॒ह्णाति॑ । येन॑ । च॒ । असि॑ । मि॒ता । न्वम् । उभौ । मानस्य | पनि । तौ । जीव॑नाम् । ज॒ग्दी इति॑ ज॒ऽष्टी ॥ ९ ॥ अ॒मुत्रैमा ग॑च्छताद् ह॒ढा नवा परि॑ष्कृता । य॑स्या॑स्ते वि॒चृताम॒स्यङ्ग॑मङ्गं परु॑ष्परुः ॥ १० ॥ (६) अमुत्रे | एनम् । आ । गच्छतात् । दृढा । नडा । परिष्कृता । यया॑ः । ते॒ । वि॒ऽन्च॒नाम॑सि । अन॑म्ऽअङ्गम् । परु॑ऽपरुः ॥ १० ॥ (६) यस्त्वा॑ शाले निमिमाय॑ संजभार वन॒स्पती॑न् । प्र॒जाये॑ चक्रे वा शाले परमे॒ष्ठी प्र॒जाप॑तिः ॥ ११ ॥ यः । त्वा॒ा । शा॒ाले । नि॒ऽमि॒माय॑ । स॒म्ऽज॒जाप॑ । वन॒स्पतिः॑न् । प्रजायै । चक्रे | त्वा | शाले । परमेऽस्थी । प्रजाऽप॑तिः ॥ ११ ॥ नमस्तस्मै नमो दात्रे शालोपतये च कृण्मः | नमो॒ग्नये॑ म॒चर॑ते॒ पुरु॑षाय च ते॒ नमः॑ ॥ १२ ॥ 1 । - नम॑ः । तस्मै॑ । नम॑ः । द॒ात्रे | शाला॑ऽपतये । च॒ | कृ॒ष्म॒ः । नम॑ः । अग्नये॑ । प्र॒ऽचर॑ने । पुरुषाय | च॒ । ते॒ । नम॑ः ॥ १२ ॥ गोभ्यो॒ अश्वे॑भ्यो॒ नमो॒ यच्छालयां वि॒जाय॑ते । विजा॑भ॑वति॒ प्र॒जा॑वति॒ वि ते॒ पाशा॑श्च॒तामसि ॥ १३ ॥ गोभ्य॑ः । अश्वे॑भ्यः । नर्मः । यत । शालायाम् । विऽजाय॑ते । ! : विजा॑ऽवति । प्र॒जा॑ऽवति । वें । ते॒ । पाशा॑न् । चृतामसि॒ ॥ १३ ॥ १ ABÊDKKRŚVDCs मान॑स्य पत्नि PPJC मान॑स्य | प॒त्न । RBK C* अ॒मुत्रे॑ण॒मा. We withADKRS.VD... ३S विताम, We with ABDKKR T De Cs.