पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमं काण्डम् | पुरुषान् पशुभिः सह । विजा॑वति॒ प्रजा॑वति॒ वि ते॒ पाशा॑वृतामसि ॥ १४ ॥ अ॒ग्निम् । अन्तः । छादयसि । पुरु॑षान् । पशुऽभिः । स॒ह । विजा॑ऽवति । प्र॒जा॑ऽवति । वि । ते॒ । पाशा॑न् । च॒ताम॒सि॒ ॥ १४ ॥ अ॒न्त॒रा द्यां च॑ पृथि॒वीं च॒ यद् व्यच॒स्तेन॒ शाल॒ प्रति॑ गृह्णामि त इ॒माम् । यद॒न्तरि॑यं॒ रज॑सो वि॒मानं॒ तत् कृ॑ण्वे॒हमु॒दनं॑ शेव॒धिभ्य॑ । तेन॒ शालां प्रति॑ गृह्णामि॒ तस्मै॑ ॥ १५ ॥ [अ० २. सू°३.]°४५६ अग्निमन्तश्छदयसि । अ॒न्त॒रा । द्याम् । च॒ । पृथि॒वीम् । च॒ । यत् । व्यच॑ः । तेन॑ | शाम् । प्रति॑ | गृ॒ाम । ते । इमाम् । ६९१ यत् । अ॒न्तरि॑क्ष॒म् । रज॑सः । वि॒ऽमान॑म् । तत् । कृ॒ण्वे॒ । अ॒हम् । उ॒र॑म् । शेऽधिऽभ्य॑ः । तेन॑ । शाम् । प्रति॑ । गृ॒ह्णामि॒ | तस्मै॑ ॥ १५ ॥ ऊर्जेस्वती पर्यस्वती पृथिव्यां निर्मिता मिता । विश्वान्नं बिभ्रती शाले मा हिंसीः प्रतिगृहतः ॥ १६ ॥ ऊर्ज॑स्वती । पय॑स्वती । पृथि॒व्याम् । निऽमि॑ता । मि॒ता । वि॒िश्व॒ऽअ॒न्नम् । विभ्रंती | शाले । मा | हिंसीः । प्रतिगृह्णतः ॥ १६ ॥ तृणैरावृ॑ता पल॒दान् वसा॑ना रात्रीव॒ शाला जग॑तो निवेश॑नी । मिता पृथिव्यां ति॑िष्ठसि ह॒स्तिनी॑व पद्धत ॥ १७ ॥ । सृणैः । आऽवृ॑ता । प॒ल॒दान् | वसा॑ना । रात्रीऽइव | शालो । जग॑तः । नि॒ऽवेश॑नी । मि॒ता । पृथि॒व्याम् । तिष्ठ॑सि॒ । ह॒स्तिनी॑ऽइव | प॒तु॒ऽवतो॑ ॥ १७ ॥ इस्य ते॒ वि च॑ता॒म्यपि॑नद्धमंपोर्णुवन् । वरु॑णेन॒ समु॑जितां मि॒त्रः प्र॒ातव्युजितु ॥ १८ ॥ इट॑स्य । ते॒ । वि । चृतामि॒ । अपि॑ऽनद्धम् । अप॒ऽऊ॒र्णुवन् । वरु॑णेन । सम्ऽञ्जलिताम् । मि॒त्रः । प्रातः । वि । उजतु ॥ १८ ॥ १K KPJ परुषा° Crू 6. We with A BDRŚy D C. P. २P छाया । ABBDKKRŚVC- गृह्णामि PJ ते 1. We with De PCr. ५ K J सुपोर्णुवन्. We, with PJ CP. ४ À इज॑स्य KDc इष्ट॑स्य. We with BDKRSVCSPPJC1.