पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां ब्रह्म॑णा शालां निर्मितां क॒विभि॒र्निमि॑तां मि॒ताम् । इ॒न्द्रा॒ानी र॑क्ष शाला॑म॒मृतो॑ स॒ोम्यं॑ सद॑ ॥ १९ ॥ T ब्रह्म॑णा | शाम् । नि॒िऽर्मिताम् । क॒विऽभिः । निऽमि॑ताम् । मि॒ताम् । इ॒न्द्रा॒ इति॑ । र॒क्षम् । शाला॑म् । अ॒मृते॑ । स॒म्यम् । सद॑ः ॥ १९ ॥ कुलायेधि॑ि कुलायं॒ कोशे कोश॒: समु॑जितः । तत्र॒ म वि जा॑यते॒ यस्मा॒द् विश्वं॑ प्र॒जाय॑ते ॥ २० ॥ (७) कु॒लाये॑ । अधि॑ि । कु॒लाय॑म् । कोशे॑ । कोश॑ः । सम्ऽउक्षितः । त॑ । मत॑ः । वि । जा॒य॒ते । यस्मा॑त् । विव॑म् । प्र॒ऽजाय॑ते ॥ २० ॥ (७) या डिपेक्षां चतु॑प्यक्षा षट्प॑क्षा या नि॑िभी॒यते॑ । अष्टापेक्ष दश॑पक्षां शा मान॑स्य॒ पत्नी॑म॒ग्निर्गने॑ इ॒वा श॑ये ॥ २१ ॥ ● या। द्विऽपेक्षा | चर्तुःऽपक्षा | पपेक्षा । या । नि॒िऽमीयते । ६९२ अ॒ष्टाऽप॑क्षाम् । दशेऽपक्षाम् । शाला॑म् । मान॑स्य । पत्नी॑म् । अ॒ग्निः । गर्भैःऽइव । आ । श॒ये ॥ २१ ॥ प्रतीचीं त्वा प्रतीचीन: शाले प्रैम्यहंसतीम् । अ॒ग्निये॑न्तराप॑श्व॒र्तस्य॑ प्रथ॒मा द्वाः ॥ २२ ॥ प्र॒तीची॑म् । त्वा॒ । प्रती॒चीन॑ः । शादे॑ । प्र । ए॒मि॒ । अहि॑सतीम् । अग्निः । हि । अन्तः । आप॑ः । च । ऋतस्य॑ | प्रथमा | द्वाः ॥ २२ ॥ इ॒मा आप॒ प्र भ॑राम्यय॒क्ष्मा य॑क्ष्मनाश॑नीः । गृ॒हानुप॒ प्र सी॑दाम्य॒मृते॑न स॒हाग्निना॑ ॥ २३ ॥ इ॒माः ।‘आप॑ । प्र । भरामि । अयक्ष्माः । यक्ष्म॒ऽनाश॑नीः । गृ॒हान् । उप॑ । प्र । सी॑द॒ामि॒ । अ॒मृते॑न । स॒द्द । अ॒ग्निना॑ ॥ २३ ॥ मा नः पाशं प्रति॑ भुचो गुरुर्भारो ल॒घुर्भुव । व॒धूमि॑िव वा शाले यंत्रकाम॑ भरामसि ॥ २४ ॥

१ R °क्षाश्च°, A अ॒च्च°. #V Do आंां च. We with BDK SCsPP JCP. So we with A BBD KK RŚv De Cs. See Rw. ३ BCs मुश्चो. PP. We with ADKKRS VD: JCr. ४$ शाले. We with ABDKKR V Dc Cs.