पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० २, सू० ४.] ४५७ नवमं काण्डम् । मा । नः॒ः । पाश॑म् । प्रति॑ । मु॒च॒ः । गुरुः । भारः । ल॒घुः । भव । व॒धूम्ऽभ॑व । त्वा॒ | शाले । यत्र॒ऽकाम॑म् । भराम॒सि॒ ॥ २४ ॥ प्राच्या॑ दि॒शः शाला॑य॒ नमो॑ महि॒म्ने स्वाहा॑ दे॒वेभ्य॑ः स्व॒ाह्येभ्यः ॥ २५ ॥ प्राया॑ः । वि॒शः । शाला॑याः । नम॑ः । म॒हि॒म्ने । स्वाहा॑ । दे॒वेभ्य॑ः । स्व॒ह्येभ्यः ॥ २५ ॥ दक्षिणाया दश: ० ॥ २६ ॥ प्र॒तीच्या॑ द॒शः ० ॥ २७ ॥ प्र॒तीच्या॑ः । वि॒शः ॥०॥ २७ ॥ ध्रु॒वाया॑ दि॒श० ॥ २९ ॥ ध्रु॒वाया॑ः । वि॒शः ॥०॥ २९ ॥ ६९३ दक्षिणायाः | दशः १० ॥ २६ ॥ उदी॑च्या दि॒शः ० ॥ २८ ॥ उदी॑च्याः | वि॒शः ॥०॥ २८ ॥ ऊर्ध्वाय श० ॥ ३० ॥ ऊ॒र्ध्वाया॑ः । वि॒शः । शालायाः १०॥ ३० ॥ 1 दि॒शोदशः शाला॑या नमो॑ महि॒म्ने॒ स्वाहा॑ दे॒वेभ्य॑ स्व॒ह्येभ्यः ॥ ३१ ॥ (८) वि॒शःऽवि॑शः । शायाः । नम॑ः । म॒हि॒म्ने । स्वाहा॑ । दे॒वेभ्य॑ः । स्व॒ाह्येभ्यः ॥ ३१ ॥ (८) इति द्वितीयेनुवाके प्रथमं सूक्तम् ॥ ब्राह्मणो वृषभं हत्वा तन्मांसं भिन्नभिन्नदेवताभ्यो जुहोति । तत्र वृषभम्प प्रशंसा तदहानां न कतमानि कतमदेवेभ्यः प्रियाणि भवन्ति तद्विवेचनम् | वृषभबलिवनस्य महत्वं च वर्णते । तदुत्पन्नं श्रेयश्च स्वयते । सांप्रदायिकास्तु एवं विनियन्ति सुक्तम् । तद्यथा नृपोत्सर्गे "साहस्र: " इत्यर्थसूक्तेन ऋषभं संपात्य अभिमन्त्र्य विसृजेन् || "रेतीधारी ” इत्येतः पर्भिः सौ- त्रमन्त्रैः “एतं वो युवानम् " [९.४.२४] इत्यूचा च वत्सम्याभिमन्त्रणं कृत्वा प्रोक्षणं कुर्यात | " तथा अनेन सूक्तेन पुष्टिकामो वशाविधानेन [को० ५.८] ऋषभेण इन्द्रं यजते ॥ तथा अनेन सूक्तेन संपत्कामः पौर्णमास्यां वशाविधानेन श्वेतेन ऋपमेण इन्द्रं यजते ॥ तद् उक्त कोशिकेन । “इन्द्रस्य कुक्षिः [७. ११६] माहस्र: [९.४] इत्यूपसं संपातवन्तम् अतिमजति । रेतोधाये “त्वातिसृजामि वयोधायै लातिम्रजामि यूथत्वायै त्वातिमजामि गणत्वायै त्वानिसजामि सहस्रपोषाये त्वातिमजाम्यपरिमितपो- “पाये त्वातिम्रजामि । एतं वो गुवानम् इति पुगणं प्रचत्य नवम् उत्मजति संप्रोक्षति | उत्तग्ण पुष्टिकाम ऋपभेणेन्द्रं यजते । “संपत्कामः श्रुतेन पौर्णमास्याम्” इति [को० ३.७]॥ तथा ऋषभसवे अनेन सूक्तेन निरुतविरभिमर्शनं संपानं ६ वाचनं दानं च कुर्यात् । तद् आह कौशिकः । “साहस इत्यु- पभम् ” इति [कॉ° ८. ७] ॥ अभिमर्शनादिषु सूत्रं तु “ आशानाम् ” [१.३१] इति मृक्त उदाहृतम् ॥ " परिशिष्टेपि नृपोत्सर्गे अस्य सूक्तम्य विनियोगः कुतः । तथा चोक्तम | “साम्य इति ऋषभं संपानवन्तं कृत्वा " इति [[५°१७] ॥ साह॒स्रस्वेष ऋ॑ष॒भः पय॑स्वान् विश्वा॑ रूपाणि वृक्षणा॑सु॒ बिभ्रत् । भद्रं दात्रे यज॑माना शिक्षेन बार्हस्पत्य उम्रिष॒स्तन्तु॒मान् ॥ १ ॥ १ B स्वाह॑भ्यः. ८८