पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९४ अथर्वसंहितायां सा॑ह॒स्रः । त्वे॒षः । ऋ॒ष॒भः । पय॑स्वान् । विश्वा॑ । रू॒पाणि॑ । व॒क्षणा॑सु । विच॑त् । भ॒द्रम् । द॒ात्रं । यज॑मानाय । शिक्ष॑न् । बार्हस्प॒नः । उ॒स्त्रियः॑ । तन्तु॑म्॑ । आ । अान् ॥ १ ॥ अ॒पां यो अग्र॒ प्रति॒मा व॒भूव॑ प्र॒भूः सर्व॑स्मै पृथि॒वीव॑ दे॒वी । पिता वत्सानां पतरांना साहस्रे पोषे अपि॑ नः कृणोतु ॥ २ ॥ अ॒पाम् । यः । अग्ने॑ । प्र॒ति॒ऽमा । ब॒भुव॑ । प्र॒ऽभूः । सर्व॑स्मै । पृथि॒वीऽव॑व । दे॒वी । पि॒ता । व॒त्साना॑म् । पति॑ः । अ॒भ्याना॑म् । सा॒ह॒स्ने । पोषै । अपि॑ । न॒ः । कृ॒णोतु ॥ २ ॥ पुमा॑न॒न्तर्वान्त्स्थवि॑र॒ पय॑स्व॒ान् वस॒ोः कव॑न्धमृष॒भो वि॑ि । तमिन्द्रा॑य प॒थिभर्देव॒याने॑हु॒तम॒ग्निये॑ह॒तु जा॒तवे॑दाः ॥ ३ ॥ पुमा॑न् । अ॒न्तःऽ अन्तःऽवा॑न् । स्थवि॑रः । पय॑स्वान् । वसो॑: 1• कॅबन्धम् । ऋ॒ष॒भः । वि॒िभर्ति॒ । तम् । इन्द्रा॑य । प॒थिऽभि॑ि । दे॒व॒ऽयाने॑ । हु॒तम् । अ॒ग्निः । वह॒तु | जा॒तवे॑दाः ॥ ३ ॥ पि॒ता वासानां पति॑र॒झ्याना॒मथो॑ पि॒ता म॑ह॒तां गगराणाम् । वत्सो जरायु॑ प्रतिधुक् पीयूष॑ आ॒मिक्षा घृतं तद् व॑स्य॒ रेत॑ः ॥ ४ ॥ पि॒ता । व॒न्साना॑म् । पति॑ः । अयाना॑म् । अथो॒ इति॑ । पि॒ता । मह॒ताम् । गगैराणाम् । व॒न्सः । ज॒रायु॑ । प्र॒ति॒ऽधुक् । पीयूषः । आ॒मिक्ष । घृ॒तम् । तत् । ऊ॒ इति॑ । अ॒स्य॒ । रेत॑ः ॥ ४ ॥ दे॒वानां॑ भाग उ॑पना॒ह ए॒षो॑प रस॒ ओष॑धीनां घृ॒तस्य॑ । सोम॑स्य भ॒क्षम॑वृणीत श॒क्रो बृहन्नद्भि॑रभव॒द् यच्छरी॑रम् ॥ ५ ॥ दे॒वाना॑म् | भागः । उप॒ऽनाहः । ए॒षः । अ॒पाम् । रस॑ः । ओष॑धीनाम् । घृ॒तस्य॑ । सोम॑स्य । भ॒क्षम् । अ॒वृषा॑त॒ । श॒त्रः । बृ॒हन् । अङ्गैः । अ॒भवत् । यत् । शरी॑रम् ॥ ५ ॥ सोमे॑न पूर्ण क॒लशं बिभर्ष त्वष्टा॑ रू॒पाण जनि॒ता प॑शू॒नाम् । शिवास्तै सन्तु प्रजन्व इह या इ॒मा न्य॑ती॒स्मभ्यं॑ स्वधिते यच्छ या अमूः ॥ ६ ॥ - सो॑मे॑न । प॒र्णम् । क॒लश॑म् । वि॒भषे॒ । त्वष्टा॑ । रू॒षाणा॑म् । ज॒नि॒ता । प॒शू॒नाम् । शि॒वा ं। ते॒ । स॒न्तु॒ । प्र॒ऽज॒न्वः । इ॒ह । याः । इ॒माः । नि । अ॒स्मभ्य॑म् । स्व॒ऽधते॒ । य॒च्छ्र । याः अमूः ॥ ६ ॥ १ P स॒हस्स्रः ।. We with P J Cr. ६ BBR SC- Cr जुरायु॑: तत् । We with PC with PÉ Cr. २ Kध्या॑नां ३P पोषे ४P कबंधम् । ५P We with A DK KVD PPJ. ७PJ वृहन् । - BB De C. न्य). We with DKK ŚV. J प्र॒ज॒न्यः । ८