पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/६९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० २. सू° ४.] ४५७ नवमं काण्डम् । आज्ये॑ बिभर्ति घृ॒तम॑स्य॒ रेत॑ः साह॒स्रः पोष॒स्तमु॑ य॒ज्ञमा॑हुः । इन्द्र॑स्य रू॒पमृ॑ष॒भो वसा॑न॒ः सो अ॒स्मान् दे॑वाः शि॒िव ऐतु॑ द॒शः ॥ ७ ॥ 1 आज्य॑म् । वि॒भर्ति॒ । घृ॒तम् । अ॒स्य॒ । रेत॑ः । स॒ह॒स्रः । पोष॑ः । तम् । ऊ॒ इति॑ । य॒ज्ञम् । आ॒हुः । इन्द्र॑स्य । रूपम् । ऋषभः । वसा॑नः । सः । अस्मान् । देवाः | शिवः । आ । एतु । दत्तः ॥ ७ ॥ इन्द्र॒स्यौजो॒ वरु॑णस्य ब॒ाहू अ॒श्विनो॒रंस म॒रुता॑मि॒यं क॒कुत् । बृह॒स्पति॒ स॑भृ॑तमे॒तमा॑हु॒र्ये धीरा॑सः क॒वयो॒ो ये म॑नी॒षिण॑ः ॥ ४ ॥ इन्द्र॑स्य । ओज॑ः । वरु॑णस्य । ब॒ाहू इति॑ । अ॒श्विनो॑ः । अंस । म॒रुता॑म् । इ॒यम् । क॒कुत् । बृह॒स्पति॑म् । सम्ऽभृ॑तम् । ए॒तम् । आ॒द्दुः । ये । श्रीरा॑सः । क॒वय॑ः। ये । म॒नीषिण॑ः ॥ ८ ॥ दैवी॒वि॑श॒ पय॑स्व॒ना व॑नोष त्वामिन्द्रं॒ त्वां सर॑स्वन्तमाहुः । । स॒हस्रं स एक॑मु॒खा ददाति॒ यो ब्रा॑ह्म॒ण ऋ॑ष॒भमा॑जु॒होति॑ ॥ ९ ॥ दैवी॑ः । विश॑ः । पय॑स्वान् । आ । तनोषि | त्वाम् । इन्द्र॑म् | त्वाम् । सर॑स्वन्तम् । आहुः । स॒हस्र॑म् । सः । एक॑ऽमुखाः । दाति॒ । यः । ब्राह्मणे | ॠप॒भम् । आ॒ऽजु॒होति॑ ॥ ९ ॥ बृह॒स्पति॑ सवि॒ता ते॒ वयो॑ दधौ वटुर्वायोः पर्यात्मानं आभृतः । अ॒न्तरि॑ते॒ मन॑सा त्वा जुहोमि ब॒हि॑िष्टे द्यावा॑पृथि॒वी उ॒भे स्वा॑म् ॥१०॥ (२) ६९५ बृह॒स्पति॑ः । स॒वि॒ता । ते॒ । वय॑ः । धौ । त्वष्ट॑ः । वा॒योः । परि॑ । आ॒न्मा । ते॒ । आऽभू॑तः । अ॒न्तरि॑क्षे। मन॑सा । त्वा॒ । जुहा॑मि॒ । ब॒र्हिः । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्त॒म् ॥ १०॥ ९ ) य इन्द्र॑ इव दे॒वेषु गोष्वेति॑ वि॒वाव॑दत् । तस्य॑ ऋषभस्याङ्गा॑नि ब्रह्मा सं स्तनु भ॒द्रया॑ ॥ ११ ॥ यः । इन्द्र॑ऽइव । दे॒वेषु॑ । गोषु॑ । एति॑ । वि॒ऽवाव॑दत् । तस्य॑ । ऋ॒ष॒ज्ञस्य॑ । अङ्गा॑नि । ब्र॒ह्मा । सम् । स्तु॒ । भ॒द्रया॑ ॥ ११ ॥ पार्श्वे आ॑स्त॒मनु॑मत्या॒ भग॑स्यास्सा॒मनु॑वृज । अ॒ष्ठीवन्तवब्रवीन्मि॒त्रो ममैतौ केव॑लाविति॑ ॥ १२ ॥ पार्श्वे इति॑ । आ॒स्ता॒म् । अनु॑ऽमत्याः । भग॑स्य । आ॒स्तम् । अनु॒ऽवृजौ । अफ्रीवन्तौ । अब्रवीत् । मन्त्रः । मम॑ | ए॒तौ । केवलौ इति ॥ १२ ॥ P सम्ऽव॑तम् ।. We wi.. PJ Cr. K एकमेगा ३K न. ४] नुवृजौ. We with ADRSC.. 1 २ . ४BKKV DOम-