पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां श्रोण आस्तां बृह॒स्पते॑ः । अ॒सदा॑सीदा॑दि॒त्यानां॒ पुच्छ॑ वात॑स्य दे॒वस्य॒ तेन॑ धून॒नो॒त्योष॑धीः ॥ १३ ॥ असत् । आसीत् । आ॒दि॒त्याना॑म् । श्रोणी॒ इति॑ । आ॒स्ति॒ाम् । बृह॒स्पते॑ । पुच्छ॑म् । वात॑स्य । दे॒वस्य॑ । तेन॑ । घृ॒न॒ोति॒ । ओष॑धीः ॥ १३ ॥ गुदा॑ आसन्सनीवा॒ल्या सूर्याया॒स्त्वच॑मब्रुवन् । उ॒त्या॒तुर॑ब्रुवन् प॒द ऋषभं यदक॑ल्पयन् ॥ १४ ॥ गुदा॑ः । आ॒स॒न् । सनी॑वा॒ाल्याः । सूर्याया॑ः । त्वच॑म् । अ॒ब्रुवन् । उ॒त्था॒तुः । अब्रुवन् । प॒दः । ऋषभम् । यत् । अर्कल्पयन् ॥ १४ ॥ 'क्रोड असीज्जामिशंसस्य॒ सोम॑स्य कलश धृतः । दे॒वः सं॒गत्य॒ यत् सर्व॑ ऋष॒भं व्यर्कल्पयन् ॥ १५ ॥ डः । आ॒सी॑त् । जा॒ामि॒ऽश॑स॒स्य॑ । सोम॑स्य । क॒लश॑ः । घृ॒तः । दे॒वाः । स॒म्ऽगय॑ । यत् । सर्वे | ऋष॒भम् । वि॒ऽअंकल्पयन् ॥ १५ ॥ ते कुष्ठंकाः स॒रमा॑यै कूर्मेभ्यो॑ अदधुः श॒फान् । ऊबंध्यमस्य कीटेभ्य॑: श्वे॑व॒र्तेभ्यो॑ अधारयन् ॥ १६ ॥ ते । कुष्टि॑क॑ाः । स॒रमा॑यै । कुर्मेभ्य॑ः । अ॒द॒धुः । श॒फान् । ऊव॑ध्यम् । अ॒स्य॒ । क॒ीटेभ्य॑ः । श्व॒ऽव॒र्तेभ्य॑ः । अधारयन् ॥ १६ ॥ शृङ्गा॑भ्यां॒ रक्ष॑ ऋष॒त्यव॑ति॑ ह॒न्ति॒ चक्षु॑षा । शृ॒णोति॑ भ॒द्रं कर्णाभ्यां॒ गवां यः पति॑र॒र्धय॑ ॥ १७ ॥ ६९६ शृङ्गा॑भ्याम् ।• रक्ष॑ः । ऋ॒पति॒ । अव॑ति॑म् । ह॒न्ति॒ । चक्षुषा । शृ॒णोति॑ भ॒द्रम् | कर्णाभ्याम् । गवा॑म् | यः । पति॑ः । अ॒भ्य॑ः ॥ १७ ॥ शतयाजं स य॑जते॒ नैनं॑ दु॒न्वन्त्य॒ग्न॑यः॑ । जिन्व॑न्ति॒ विश्वे॒ त॑ दे॒वा यो ब्रह्म॒ण ऋ॑ष॒भमा॑जु॒होति॑ ॥ १८ ॥ , १ BKKDS RD. देवाः B C दे॒वास्सं २ABBDKCH व्यंकल्पयन् K यदक- रूपयन्. We with R SVD.PPJCP ₹ ABBD CAPJ कुष्टिका: We with K K RSV De P CP. ४ K ऊवध्य°, ५ABDKKRVDeCs PPJ शव॒र्तेभ्यो॑. We with S as corrected and Cr. ABBR Cs P J CP af. We with DKK SVD; P.