पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० २, सू० ४.]४५७ नवमं काण्डम् | श॒त॒ऽयाज॑म् । सः । य॒जते । न । एन॒म् । दुन्व॒न्ति॒ि । अ॒ग्नय॑ः । जिन्व॑न्ति । विश्वे॑ । तम् । दे॒वाः । यः । ब्राह्म॒णे | ऋष॒भम् । आ॒ऽजु॒होति॑ ॥ १८ ॥ ब्र॒ाह्म॒णेभ्य॑ ऋष॒भं द॒त्वा वरी॑यः कृणुते॒ मन॑ः । पुष्टिं सो अझ्यानां स्वे गा॒गो॒ष्ठेव॑ पश्यते ॥ १९ ॥ ब्र॒ाह्म॒णेभ्य॑ः । ऋ॒ष॒तम् । द॒त्त्वा । वरी॑यः । कृ॒णु॒ते॒ । मन॑ । पुष्टि॑म् । सः । अ॒ध्याना॑म् । स्वे । गोऽस्थे । अव॑ । प॒श्यते ॥ १९ ॥ । गावः॑ सन्तु प्र॒जाः स॒न्त्वयो॑ अस्तु तनूब॒लम् । तत् सर्व॒मनु॑ मन्यन्तां दे॒वा ऋषभद॒ायिने॑ ॥ २० ॥ गाव॑ः । स॒न्तु॒ । प्र॒ऽजाः । स॒न्तु॒ । अथो॒ इति॑ । अ॒स्तु॒ । त॒नू॒ऽव॒लम् । तत् । सर्व॑म् । अनु॑ । मन्यन्ताम् । दे॒वाः । ऋषभ॒ऽदायिने॑ ॥ २० ॥ ६९७ अयं पिपा॑न॒ इन्द्र॒ इद् र॒यिं द॑धातु चेतनीम् । अयं धेनु॑ सु॒दुषां नित्य॑वत्स॒ वंशे॑ दु॒हा॑ विप॒श्चिति॑ प॒रो वः ॥ २१ ॥ अ॒यम् । विपा॑नः । इन्द्र॑ः । इत् । र॒यिम् । द॒धातु । चेतनीम् । अ॒यम् । धे॒नुम् । सु॒ऽदु॒घम् । नित्य॑ऽवत्सम् । वैश॑म् | बृ॒हाम् । वि॒िपःऽचित॑म् । प॒रः । दि॒वः ॥ २१ ॥ पि॒शङ्गरूपो नभ॒सो व॑यो॒ोधा ऐन्द्रः शुम वि॒श्वरू॑पो न॒ आग॑न् । आयु॑र॒स्मभ्यं॑ दध॑त् प्र॒जां च॑ रा॒यश्च॒ पोषैर॒भि न॑ः सचताम् ॥ २२ ॥ पिशङ्गेऽरूपः । न॒भसः । वयःऽधाः | ऐन्द्रः । शुष्म॑ः । विश्वरूपः । नः । आ । अगन् । आयु॑ः । अ॒स्मभ्य॑म् । दध॑त् । प्र॒ऽजाम् । च॒ । रा॒यः । च॒ । पोषैः । अ॒भि । नः | सचताम् ॥२२॥ उप॒होप॑पर्चना॒स्मिन् ग॒ोष्ठ उप॑ पृञ्च नः । उप॑ ऋष॒भस्य॒ यद् रेत॒ उप॑न्द्र॒ तव॑ वी॒र्य॑म् ॥ २३ ॥ उप॑ । इ॒ह । उप॒ऽप॒र्चन । अ॒स्मिन् । गोऽस्थे । उप॑ । पृञ्च॒ | नः । उप॑ । ऋ॒ष॒भस्य॑ । यत् । रेतः॑ः । उप॑ । इ॒न्द्र॒ । तव॑ । वी॒र्य॑म् ॥ २३ ॥ ए॒तं वो युवा॑नं॒ प्रति॑ दध्मो अत्र तेन क्रीडेनीश्वर वंशाँ अनु॑ । ?? BÊ ॠषभ° २No all ordorities. Proublv वशैदुहाम् is one pada. ३ B BCs क्रीडन्ति°. ४ A B C वशं. We with D KKR SV Dc.