पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९ अथर्वसंहितायां मा नो॑ हासिष्ट ज॒नुष सुभगा रा॒यश्च॒ पोषैर॒भि न॑ः सचध्वम् ॥२४॥ (१०) ए॒तम् । व॒ः । यु॒वा॑नम् । प्रति॑ । द॒ध्म॒ः । अत्र॑ । तेन॑ । क्रीड॑न्तीः । चर । वशा॑न् । अनु॑ । मा । नः॒ः । ह॒ासष्ट॒ । ज॒नुषा॑ । सु॒ऽभा॒गा॒ाः । रा॒यः । च॒ । पोषैः । अ॒भि । नः॒ः । स॒व॒ध्व॒म् ॥२४॥(१०) द्वितीयेनुवाके द्वितीयं सूक्तम् ॥ इति द्वितीयोनुवाकः ॥ अस्मिन् सूक्ते पदने नाम सत्रे हृयमानस्याजस्थ जीवतो मारितस्य न प्रशंसा । अपराजिताया आनीयमानोज: प्रोक्तप्र- कारेण हत: संस्कृतश्व इन्द्रं तया तृतीयाके नाम स्वर्गभागे यद्वा सुकृतां पुण्यलोके गच्छति । तत्र गतपूर्वस्य यजमाना देव नमोहन्ता भवतीत्यादि वर्णनम् ॥ " मांप्रदायिका अध्येवमेव पदनसवे "आ नयेतम्" इत्यर्थसूक्तस्य विनियोगः । एतत्सूक्तेन निरुप्तहविरभिमर्शनं संपात दावाननं दानं च कुर्यान्। तथा च सूत्रम् । “आ नगतम् इत्यपराजिताद् अजम् आनीयमानम् अनुमन्त्रगते " इत्यादि " अ नगतम् इति सूक्तेन संपातवन्तम् आञ्जनान्तम् " इन्यन्तम् [को० ८. ५ ] इति ॥ तथा पशी अनेन सूक्तेन अपराजिता आनयमानम् अजम् अनुमन्त्रयेत । तद् उक्तं बताने । “आ नयैतम् इत्याद्या नान्तम् " इति [३० २.६]॥ तथा अग्निचयन पुनश्चित "गेना सहस्यम्" इत्यनया गाईपये चीयमाना इटका ब्रह्मा अनुमन्येत । तद उक्तं वैताने । “गाईप उत्तम् । अयम् अभिः सत्पतिः [७, ६४] येना सहस्रम् ” [९. ५. १७ ] इति [३० ५.२] ॥ तथा तत्रैव वैश्वकर्मणहोमानुमन्त्रणे तस्या एवं विनियोगः । तद् उक्त वैताने । "ये भक्षयन्तः [ २ ३५] एतं मधम्याः [६ १२३ ] इति येना सहस्रम् [९५ १७] इति वैश्वकर्मणहोमान” इति [वै० ५.२] ॥ आ न॑यै॒तमा र॑भस्व सु॒कृतो॑ लो॒कमर्प गच्छतु प्रजानन् । तर्त्वा तमा॑सि बहुधा म॒हान्त्य॒जो नाक॒मा क्र॑मतां तृ॒तीय॑म् ॥ १ ॥ आ । न॑य॒ । ए॒तम् । आ । र॒भस्व॒ । सु॒ऽकृता॑म् । लो॒कम् । अपि॑ । ग॒च्छ॒तु॒ । प्र॒ऽजानन् । ती॒र्त्वा । तमा॑सि । व॒द्यु॒ऽधा । म॒हान्त । अ॒जः । नाक॑म् । आ । ऋ॒माम् । तु॒तीय॑म् ॥ १ ॥ इन्द्रा॑य भागं परि॑ त्वा नयाम्य॒स्मिन् य॒ज्ञे यज॑मानाय सूरिम् । ये नो॑ द्वि॒षन्त्यनु॒ तान् र॑म॒स्वाना॑गसो॒सो॒ यज॑मानस्य वी॒ीराः ॥ २ ॥ इन्द्रा॑य । भा॒गम् । परि॑ । त्वा॒ । ज॒यामि॒ । अ॒स्मिन् । य॒ज्ञे । यज॑मानाय । सूरिम् । ये । न॒ ं । द्वि॒पन्त । अनु॑ । तान् । र॒भस्व॒। अना॑गसः । यज॑मानस्य । वी॒ीराः ॥ २ ॥ - प्र प॒दोव॑ नेनिग्ध॒ि दुश्च॑रितं॒ यच्च॒चार॑ शु॒द्धैः श॒फैरा क्र॑मतां प्रजा॒नन् । वा॑ तमा॑सि बहुधा वि॒पश्य॑न्न॒जो नाक॒मा क॑ घृ॒तय॑म् ॥ ३ ॥ न । प॒दः । अव॑ । ने॒नि॒ग्ध॒ । दुःऽच॑रितम् । यत् । च॒चार॑ । शुद्धैः । श॒फैः । आ । क्रम॒- ताम् । प्रजानन् । १ KKV D. सुभगा. PPJ सुभगा: 1. We with ABDR SC-Cr.