पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 [अ० ३, सू° ५.] ४५८ नवमं काण्डम् | ६९९ ती॒र्त्वा । तमो॑सि । ब॒हुऽधा । वि॒िऽपश्य॑न् । अ॒जः । नाक॑म् । आ । प्र॒म॒तम् । तृतीय॑म् ॥ ३ ॥ अनु॑ च्छच श्यामेन॒ त्वच॑मे॒तां वि॑िशस्तर्यथाप॒र्व॑१ सिना माभि स्याः | माभि द्रुहः परु॒शः क॑ल्पयेनं तृतीये॒ नाके॒ अधि॒ वि च॑यैनम् ॥ ४ ॥ अनु॑ । ए॒ध | श्या॒मेन॑ । त्वच॑म् । ए॒ताम् । वि॒िऽशस्तः । यथाऽपरु । असिना॑ । माँ । अभि । संस्थाः । 1 मा । अ॒भि । ब्र॒हुः । परु॑ऽशः । क॒ल्पय॒ । ए॒न॒म् | तृ॒तये॑ । नार्के । अधि॑ि । वि । श्रय । एनम् ॥ ४ ॥ ऋ॒चा कुम्भीमध्य॒नो अ॑या॒ाम्या सिञ्चोकमव॑ धेह्येनम् । प॒र्याध॑ता॒ग्निना॑ शमितारः शृ॒तो गच्छतु सुकृतां यत्र॑ लो॒कः ॥ ५ ॥ ऋ॒चा । कृ॒म्भीम् । अधि॑ । अ॒ग्नौ । श्र॒यमि॒ । आ । सु॒ञ्च॒ । उ॒द॒कम् । अव॑ । धे॒ । एनम् । प॒रि॒ऽआध॑त्त । अ॒ग्निना॑ । शमितारः । शृ॒तः । गच्छतु । सु॒ऽकृता॑म् । यत्र॑ । लो॒कः ॥ ५ ॥ उत्क्र॒ामात॒तः॒ परि॒ चेद॑त॑प्तस्त॒प्ताच्च॒रोरधि॒ नाकं॑ तृतीय॑म् । अ॒ग्नेरझिरधि सं ब॑भूविष॒ ज्योति॑ष्मन्तम॒भि लोकं ज॑ये॒तम् ॥ ६ ॥ 1 उन् । ऋ॒म॒ । अत॑ः । परि॑ । च॒ । इन् । अत॑नः । त॒प्तात् । च॒गेः । अधि॑ि । नाक॑म् । तृतीय॑म् । अग्नः । अग्निः । अधि॑ि । सम् | ब॒भूविध | ज्योतिष्मन्तम् । अ॒भि । लोकम् | जय । ए॒तम् ॥ ६ ॥ अजो अग्निर॒जमु ज्योति॑िराहुर॒जं जीवंता ब्रह्मणे देय॑माहुः । अजस्तस्यप॑ हन्ति दूरम॒स्मि॑लो॒के ब्र॒धा॒नेन द॒त्तः ॥ ७ ॥ अ॒जः। अ॒ग्निः । अ॒जम् । ऊ॒ इति॑ । ज्योति॑ः । आ॒हुः । अ॒जम् । जीव॑ना । ब्र॒ह्मणे॑ । देय॑म् । आ॒हुः । । । अ॒जः । तमा॑सि । अप॑ । ह॒न्ति॒ । दृग्म् । अ॒स्मिन् । लो॒के । अ॒न्ऽदधा॑ने । द॒त्तः ॥ ७ ॥ पञ्चौदनः पञ्चधा विक्र॑मतामाक॑स्यमा॑नस्त्रीणि ज्योतींषि । . ईजाना सुकृतां मेहि॒ मध्ये॑ तृतीये॒ नावे॒ अधि॒ वि यस् ॥ ८ ॥ ₹ BBDŚC °पर्वसि. We with K KV Dc. ABÉDKKR ŠvPJ मौस्था:. We with Dc Cs Cr ३ B पश्य॑ः क°. B परु॒षः क° ADRPJ पद॒श: क°. K परशु: C- Cr परुश्य: Wei K SVD. P. • Par!. We with ğ J Cr. ५D S] [तो. ६ B द॑दशा AD&KR SVDC: °द॑नमा° B'द॑ना° PÊ JCP अन- भाः ।. ७ K अरोरधि