पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां पञ्च॑ऽओदनः । पञ्च॒ऽधा । वि। माम् । आ॒ऽक्र॑स्यमा॑नः । त्रीणि॑ । ज्योतष । इ॑जा॒नाना॑म् । सु॒ऽकृता॑म् । प्र । इ॒ह । मध्य॑म् । तृतीये॑ । नाके॑ । अधि॑ | वि । श्रूय॒स्व॒ ॥ ८ ॥ अजा रो॑ह॒ सु॒कृतो॒ यत्र॑ लो॒कः श॑र॒भो न च॒त्तोति॑ दु॒र्गाण्ये॑षंः । पञ्चौदनो ब्र॒ह्मणे॑ द॒यमा॑नः स दातारं तृप्त्या॑ तर्पयाति ॥ ९ ॥ अज॑ । आ । रो॒ह॒ । सु॒ऽकृता॑म् । यत्र॑ । लो॒कः । शर॒भः । न । च॒त्तः । अति॑ । दुःऽगानि॑ । ए॒षः । पव॑ऽओदनः । ब्र॒ह्मणे॑ । द॒यमा॑नः । सः । दू॒तार॑म् । तृप्त्या॑ । त॒प॑याति॒ ॥ ९ ॥ अजस्त्रनाके त्र॑िदि॒वे त्र॑िपृष्ठे नाक॑स्य पृष्ठे दिवांसं दधाति । पञ्चदनो ब्रह्मणे॑ द॒यमा॑नो वि॒श्वरू॑पा धे॒नुः का॑म॒दुघा॒ास्ये ॥ १० ॥ (११) अ॒जः । त्रि॒ऽन॒ाके । त्रि॒ऽदि॒वे । त्रि॒ऽपृ॒ष्ठे । नाक॑स्य | पृ॒ष्ठे । द॒वि॒ऽवा॑स॑म् । द॒धा॒ाति॒ । पञ्च॑ऽओद॑नः । ब्र॒ह्मणे॑ । दीयमा॑नः । विश्वरू॑पा । धेनुः । काम॒ऽदु॒या॑ । अस । एक ॥ १०॥ (११) ए॒तद् वो॒ ज्योति॑ः पितरस्तृतीयं पञ्चौदनं ब्रह्मणे॒जं द॑दाति । अ॒जस्तस्यप॑ हन्ति दूरम॒स्मि॑लो॒के श्रृद्दधा॑नेन द॒त्तः ॥ ११ ॥ - ए॒तत् । वः॒ः । ज्योति॑ः । पि॒तरः । तृतीय॑म् | पञ्च॑ऽओदनम् । ब्र॒ह्मणे॑ । अ॒जम् । द॒ददा॑ति॒ । अ॒जः । तमा॑सि । अप॑ ऽ ह॒न्ति॒ । दूरम् । अ॒स्मिन् । लो॒के । अ॒त्ऽदधा॑नेन । द॒त्तः ॥ ११ ॥ ईजानानां सुकृती लो॒कमीप्सन पञ्चौदनं ब्र॒ह्मणे॒जं द॑दाति । स व्याप्तिम॒भि लोकं ज॑यै॒तं शि॒िवो स्मभ्यं प्रति॑गृहीतो अस्तु ॥ १३ ॥ इ॑जा॒ानाना॑म् । सु॒ऽकृता॑म् । लो॒कम् । ईप्स॑न् । पञ्च॑ऽओदनम् । ब्र॒ह्मणे॑ । अ॒जम् । दाति॒ । सः । विऽओप्तिम् । अ॒भि । लोकम् | जय । ए॒तम् । शि॒वः | अ॒स्मभ्य॑म् । प्रति॑िऽगृहीतः । अस्तु ॥ १२ ॥ । अज़ो ह्य॑ मेरज॑निष्ट॒ शोकाद् विप्रा॒ो विम॑स्य॒ सह॑सो विप॒श्चित् । इ॒दं पूर्तम॒भिप॑ते॒ वर्षकृतं॒ तद् दे॒वा ॠतुशः क॑ल्पयन्तु ॥ १३ ॥ अज्ञः । हि । अ॒ग्नेः । अज॑निष्ट । शोका॑त् । विः । वित्र॑स्य | सह॑सः | विष॒ऽचित् । इ॒ष्ट॒म् । घृ॒त॑म् । अ॒भिऽपृ॑र्तम् । वर्षऽकृतम् । तत् । दे॒वाः ऋ॒तुऽशः | कल्पयन्तु ॥ १३ ॥ १80 we with A BDR'S C. PC: Rs. D.KKV दुर्गाण्येष: PJ ए॒षः | शि॒िवो . We witlh BDKŚV DC. ABDRSDC-n. We willi K K

२BK V × A È DRP JC- ऋतृशकि° We with KSVDP cr. ७०० {