पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३. सू° ५.] ४५८ नवमं काण्डम् | अमोतं वासो॑ दद्याद्धर॑ण्यमपि दक्षिणाम् । तथा॑ लो॒कान्समा॑प्नोति॒ ये दि॒व्या ये च॒ पार्थि॑वाः ॥ १४ ॥ ● अमा॒ऽउ॒तम् । वास॑ः । दद्यात् । हिर॑ण्यम् | अपि । दक्षिणाम् । तथा॑ । लो॒कान् । सम् । आ॒प्नोति॒ | ये | दि॒व्याः । ये । च॒ । पार्थि॑वाः ॥ १४ ॥ ए॒तास्वा॑जोप॑ यन्तु॒ धारा॑ः सो॒म्या दे॒वीघृ॒तपृ॑ष्ठा मधुश्रुत॑ । स्त॒ान पृ॑थि॒वीमु॒त द्यां नाक॑स्य पृष्ठेधि॑ स॒प्तर॑श्मौ ॥ १५ ॥ ७०१ ए॒ताः । त्वा॒ । अर्ज॑ । उप॑ । य॒न्तु॒ । धाय॑ः । स॒सो॒म्याः । दे॒वीः । घृ॒तऽप॑ष्ठाः । म॒षु॒ऽश्श्रुतेः । स्त॒भान । पृथि॒वीम् । उ॒त । द्याम् । नाक॑स्य । पृष्ठे । अधि॑ि । स॒प्तऽर॑श्मौ ॥ १५ ॥ अजोस्यज॑ स्व॒र्गो सि॒ि त्वया॑ लोकमङ्गिरसः प्रजनन् । तं लो॒कं पुण्यं॒ प्र ज्ञैषम् ॥ १६ ॥ अ॒जः । अ॒सि॒ । अज॑ । स्व॒ऽगः । अ॒सि॒ । त्वया॑ । लो॒कम् । अङ्गि॑रसः । प्र । अज्ञानन्। तम् । लो॒कम् । पुण्य॑म् । प्र । शेषम् ॥ १६ ॥ येना॑ स॒हस्रं वह॑सि॒ येना॑ग्ने॒ सर्ववेद॒सम् । तेने॒मं य॒ज्ञं नो॑ वह॒ स्वर्दे॒वेषु॒ गभ॑वे ॥ १७ ॥ येन॑ । स॒ह॒स्र॑म् । वह॑सि । येन॑ । अ॒ग्ने॒ । स॒र्व॒ऽवे॒द॒सम् । तेन॑ । इ॒मम् । य॒शम् । नः । वह॒ | स्वः । दे॒वेषु॑ । गन्त॑वे ॥ १७ ॥ अजः पक्कः स्वर्गे लोके दधाति पञ्चौदनो नितिं बार्धमानः । तेन॑ लोकान्त्सूर्य॑वतो जयेम ॥ १४ ॥ अजः । पक्वः । स्व॒ऽगे। लोके । द॒धाति॒ । पञ्च॑ऽओदनः । निःऽऋ॒तिम् । बार्धमानः । तेन॑ । लो॒कान् । सूर्य॑ऽवतः । जयेम ॥ १८ ॥ यं ब्रा॑ह्म॒णे नि॑द॒द्धे यं च॑ वि॒क्षु या वि॒प्रुषे ओद॒नाना॑म॒जस्य॑ । सबै तद॑द्मे सु॒कृ॒तस्य॑ लो॒के जा॑नी॒ताव॑ सं॒गम॑ने॑ पथ॒नाम् ॥ १९ ॥ १ ABKKDeC5 °स्वाजप We with BDRSV. २K सौम्या. ३.So we with all our MSS. See Rw. ४ PJ CP अर्ज । ५ BKK VDe प्रजनन्. We with AB DRSC ६P अज ।. अजः ।. We with Cr. PJ. ८९