पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७०२ अथर्वसंहितायां यम् । ब्रा॑ह्म॒णे । `नि॒ऽद॒धे । यम् । च॒ | वि॒क्षु । याः । वि॒ऽमुप॑ः । अ॒द॒नाना॑म् । अ॒जस्य॑ । सर्व॑म् । तत् । अग्ने॒ । सु॒ऽकृतस्य॑ | लोके । जतात् । नः । स॒म्ऽगम॑ने । प॒थ॒नाम् ॥१९॥ अजो वा इदम व्यकमत॒ तस्योर॑ इ॒यम॑भव॒द्यौः पृ॒ष्ठम् । अ॒न्तरि॑क्षं मध्यं॒ दिश॑ पा॒ार्श्वे स॑मुद्रौ कुक्षी ॥ २० ॥ ( १२ ) इ॒दम् । अने॑ । वि । अ॒क्रम॑त॒ । तस्य॑ | उर॑ः । इ॒यम् । अ॒भवत् । द्यौः | पृष्ठम् । अ॒न्तरि॑क्षम् । मध्य॑म् । दश॑ः । पा॒र्ध्वे इति॑ । स॒मु॒द्रौ । कुक्षी इति॑ ॥ २० ॥ (१२) स॒त्यं च॒र्ते च॒ चक्षु॑षा॒ विश्व॑ स॒त्यं श्रद्धा प्रा॒णो वि॒राट् शिर॑ः । ए॒ष वा अप॑रिमितो य॒ज्ञो यद॒जः पञ्चदनः ॥ २१ ॥ स॒त्यम् । च॒ । ऋ॒तम् । च॒ चक्षु॑षी॒ इति॑ । विश्व॑म् । स॒त्यम् । श्रृद्धा | प्राणः । विराट् । शिर॑ः । । वै । अपरिऽमितः । यशः । यत् | अजः । पञ्च॑ऽओदनः ॥ २१ ॥ एषः । अजः । वै ¿ । अप॑रिमितमे॒व य॒ज्ञमा॒ाप्नोत्यप॑रिमितं लो॒कमव॑ रुन्द्धे । यो३जं पचौदनं दक्षिणाज्योतिषं ददा॑ति ॥ २२ ॥ अप॑रिऽमितम् । ए॒व । य॒शम् । आ॒मोति॑ । अप॑रिऽमितम् । लो॒कम् । अव॑ । स॒न्डे । यः । अजम् । पञ्च॑ऽओदनम् । दक्षिणाऽज्योतिषम् | ददा॑ति ॥ २२ ॥ · नास्यास्थन भिन्द्य॒ान्न म॒ज्ज्ञो निर्धयेत् । सर्व॑मेनं समा॒ादाये॒दमि॑द॒ प्र वैशयेत् ॥ २३ ॥ न । अ॒स्य॒ । अस्था॑नि । भि॒न्या॒ात् । न । म॒ज्ज्ञः । निः । ध॒येत् । सवैम् । ए॒न॒म् । स॒ऽआ॒दाय॑ इ॒दम्ऽइ॑दम् । प्र । वेशयेत् ॥ २३ ॥ इ॒दमि॑दमे॒वास्य॑ रू॒पं भ॑वति॒ तेन॑नं॒ सं ग॑मयति । इ॒र्षं मह॒ ऊर्ज॑मस्मै दुते॒ यो॒ोजं पञ्चौदनं दक्षिणाज्योतिषं ददा॑ति ॥ २४ ॥ इ॒दम्ऽइ॑दम् । ए॒व । अ॒स्मि॒ । रू॒पम् । अवति॒ । तेन॑ । ए॒न॒म् । सम् । ग॒मयति॒ । १ P ब्रह्मणे। We with PF Cr. 2 So we with all our MSS. Set Rw. ३ P°मिताः ।. ४ B रुघे. ५ BV !. We with BDKKRSDCs. ६ BBD C J भन्यो. AKK RŚVDCPPCr मो. 'J अस्य । • BPइ॒षं. ९BK V यो जं. We with B D KRSDC Cs.