पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ३. सू° ५.] ४५६ नवमं काण्डम् | ७०३ इष॑म् । मह॑ः । ऊर्ज॑म् । अ॒स्मै॒ । दुहे॒ । यः । अ॒जम् । पञ्च॑ऽओदनम् । दक्षिणाऽज्योतिषम् । ददा॑ति ॥ २४ ॥ पञ्च॑ रु॒क्मा पञ्च॒ नवा॑नि॒ वस्त्र पञ्चस्मै धे॒नव॑ः काम॒दुघ भवन्ति । योजं पञ्चदनं॒ दक्षिणाज्योतिषं ददा॑ति ॥ २५ ॥ पञ्च॑ । रुक्मा | पञ्च॑ | नवा॑नि । वषा॑ । पञ्च॑ । अस्मै । धेनवः । कामऽदुर्घाः । भवन्ति । यः । अजम् 1० ॥ २५ ॥ पञ्च॑ रु॒क्मा ज्योति॑रस्मै भवन्ति॒ वर्म वाससि त॒न्वे भवन्ति । स्व॒र्गं लो॒कम॑श्नुते॒ यो॒जं पञ्चदं दक्षिणाज्योतिषं ददा॑ति ॥ २६ ॥ । पञ्च॑ । रु॒क्मा । ज्योति॑ः । अ॒स्मै॒ । भवन्ति॒ । वर्म॑ । वासो॑सि । त॒न्वे । भवन्ति॒ । स्व॒ऽगम् । लो॒कम् । अ॒श्नुते॒ । यः । अ॒जम् । पञ्च॑ऽओदनम् । दक्षिणाऽज्योतिषम् । द दति ॥ २६ ॥ या पूर्वे॒ पति॑ वि॒त्त्वाच॒न्य॑ वि॒न्दतेप॑रम् । पञ्चदनं च॒ तव॒जं ददा॑तो॒ न वि यो॑षतः ॥ २७ ॥ या । पू॒र्य॑म् । पति॑म् । वि॒त्वा । अथ॑ । अ॒न्य॑म् । वि॒न्दते॑ । अप॑रम् । पञ्च॑ऽओदनम् । च । तौ । अ॒जम् । ददा॑तः । न । वि । योपतः ॥ २७ ॥ स॒मा॒ानको भवति पुन॒र्भुवाप॑रैः पतिः । योजं पञ्चदनं दक्षिणाज्योतिषं ददा॑ति ॥ २८ ॥ स॒मानऽकः । भवति॒ । पु॒न॒ऽभुवा॑ । अप॑रः । पति॑ः । यः । अजम् । पञ्च॑ऽओदनम् । दक्षिणाऽज्योतिषम् | ददा॑ति ॥ २८ ॥ अनुपूर्वव॑त्सां धे॒नुम॑न॒ड्वाह॑मु॒प॒वह॑णम् । वासो॒ हिर॑ण्यं॑ द॒त्त्वा ते य॑न्ति॒ दिव॑मुत्त॒मम् ॥ २९ ॥ अ॒नु॒पू॒र्वऽव॑त्साम् । धे॒नु॒म् । अ॒नह॑म् । उ॒प॒ऽबह॑णम् । १ BV योजं. We with BDKKRSDe Ch. २ BKV योजं. KŚDEC 2 ABDK SVCS PJ °थान्यं॑[. We with De ý Cr. ५ K V P दिव॑मुत्त॒मम्. We ith ABDKRSDC. PJCP. ६ P°ड्डाअहम् We with PJ Cr. We with B D ४] A प॑रा॒पति॑:. 18