पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७०४ अथर्वसंहितायां वास॑ः । हिर॑ण्यम् । द॒त्त्वा । ते । य॒न्ति॒ । दिव॑म् | उत्त॒माम् ॥ २९ ॥ आत्मानं॑ पि॒तरं पुत्रं पौत्रं पिताम॒हम् । जायां जनित्र मातरं ये मि॒यास्तानुप॑ ह॒ये ॥ ३० ॥ ( १३ ) आ॒त्मान॑म् । पि॒तर॑म् । पु॒त्रम् । पौत्र॑म् | पि॒ता॒म॒हम् । जा॒याम् । अनि॑त्रीम् । मा॒तर॑म् | ये । प्रि॒याः | तान् । उपे | हुये ॥ ३० ॥ (१३) । यो वै नैदा॑ध॒ नाम॑नु॒ वेद॑ । ए॒ष वै नैदा॑घो नामर्तुर्यद॒जः पञ्चौदनः । नि॑िरे॒वाति॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियै दहति॒ भव॑त्या॒ात्मना॑ । योजं पञ्चदनं दक्षिणाज्योतिषं ददा॑ति ॥ ३१ ॥ यः । चै । नैदा॑घम् । नाम॑ । ऋ॒तुम् । वेद॑ । ए॒षः । वै । नैदा॑घः । नाम॑ । ऋ॒तुः । यत् । अ॒जः । पञ्च॑ऽओदनः । निः । एव । अप्र॑ियस्य । भ्रातृ॑व्यस्य । श्रिर्यम् । दहति । भव॑ति । आत्मनो । यः । अ॒जम् । पञ्च॑ऽओदनम् । दक्षिणाऽज्योतिषम् । ददा॑ति ॥ ३१ ॥ यो वै कुर्वन्तं॒ नाम॑तु॒ वेद॑ । कुर्व॒ती॑कु॑र्वतीमे॒वानि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒माद॑ते । ए॒ष वै कुर्वन्नामर्तुर्यद॒जः ० । ०१० ॥ ३२ ॥ ●। वै । कुर्वन्त॑म् । नाम॑ 101 कृ॒र्व॒तीम्ऽकु॑र्वतीम् । ए॒व । अरि॑यस्य | भ्रातृ॑व्यस्य | श्रिय॑म् । आ । व॒त्ते॒ । ol वै । कुर्वन् । नाम॑ ॥०॥ ३२ ॥ यो वै संयन्तं॒ नाम॑नु॒ वेद॑ । स॑य॒तसं॑यतीमे॒वानि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒माद॑त्ते । ए॒ष वै संयन्नाम॒ ७। ० १ ० ॥ ३३ ॥ ●। वै । स॒म्ऽयन्त॑म् । नार्म || संयतीम्ऽसैयतीम् । ए॒व ।०। १ All the corrections from नाम॑ ऋ॒तु° to नामर्तु° are based on A B BDKKR V Dc Cs. Seu Rw.