पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३. सू० ५.] ४५८ नवमं काण्डम् | ●। वै । स॒म्ऽयन् । नाम॑ १०॥ ३३ ॥ यो वे पिन्व॑न्तं नाम वेद॑ ।. पिन्वर्तीपि॑िन्वतीमे॒वाभि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियमा द॑त्ते । ए॒ष वै पि॒न्वन्नाम् ० १ ० १ ० ॥ ३४ ॥ 01 वै । पि॒न्वन्त॑म् । नाम॑ 10 | पिन्वतीम्ऽपि॑िन्वतीम् । ए॒व 10 | ● । वै । पि॒न्वन् । नाम॑ ॥०॥ ३४ ॥ यो वा उद्यन्तं नाम वेद॑ । उ॒द्य॒तीमु॑द्यतीमे॒वारि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒माद॑त्ते । एष वा उद्यन्नाम् ० १० १० ॥ ३५ ॥ ●| वै । उ॒त्ऽयन्त॑म् । नाम || उ॒द्य॒तीम्ऽउ॑द्यतीम् । ए॒व । ३ ol । वै । उत्ऽयन् | नाम॑ ॥०॥ ३५ ॥ यो वा अ॑भि॒भुव॑ नाम॒नु॑ वेद॑ । अ॒भि॒िभव॑न्तीमभिभवन्तीमे॒वानि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते । ए॒ष वा अ॑भि॒भूर्नामर्तुर्यद॒जः पञ्चदनः । C ७०५ निरे॒वाति॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दति॒ भव॑त्या॒त्मना॑ । य॒जं पञ्चदनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥ ३६ ॥ यः । वै । अ॒भि॒ऽभुव॑म् | नाम॑ । ऋ॒तुम् । वेद॑ । अभिव॑न्तीम्ऽअभिभवन्तीम् । ए॒व । अप्रैयस्य । भ्रातृ॑व्यस्य । धिय॑म् । आ । द॒त्ते॒ । ए॒षः । वै । अ॒भंऽभूः | नाम॑ | ऋ॒तुः । यत् । अ॒जः । पञ्च॑ऽओदनः । निः । ए॒व । अप्र॑यस्य:। भातृ॑व्यस्य । श्रियं ।। भव॑ति । आ॒न्मना॑ । i यः । अ॒जम् । पञ्च॑ऽओनम् । दक्षिणाऽज्योतिषम् | ति ॥ ३६ ॥ अजं च पच॑त॒ पञ्च॑ वौद्नान् । १ B V यो जं. We with ABDKKRSD: cs.