पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७०६ अथर्वसंहितायां सर्वा॒ दिश॒ः स॑म॑नसः स॒धीची॒ीः सान्त॑र्देशा॒ः प्रति॑ गृह्णन्तु॑ त ए॒तम् ॥ ३७ ॥ अ॒जम् । च॒ । पच॑त । पञ्च॑ च॒ । ओद॒नान् । 1 सर्वा॑ः । दिश॑ः । सम्ऽम॑नसः । स॒ध्रीची॑ः । सऽअ॑न्तर्देशाः । प्रति॑ि । गृह्णन्तु । ते॒ । ए॒तम् ॥ ३७॥ तास्ते॑ रक्षन्तु॒ तव॒ तु॒भ्य॑मे॒तं ताभ्य॒ आज्यं॑ ह॒विरि॒दं जु॑होमि ॥ ३७॥ ( १४ ) ताः । ते॒ । र॒क्ष॒न्तु॒ । तव॑ । तुभ्य॑म् । ए॒तम् । ताभ्य॑ । आज्य॑म् । ह॒विः । इ॒दम् । जु- होमि ॥ ३८ ॥ (१४) इति तृतीयेनुवाके प्रथमं सूक्तम् ॥ “यो विद्याद" इति सृतेन जयं करोति स्वर्गकामः इति विनियोगमाला संप्रदायानुसारेण । वस्तुतस्तु यो विद्यादिन्याग्भ्य यत्क्षत्तारम् इन्यन्तेषु षट्सु पर्यायेषु अतिथर्माहात्म्यं तथा तस्य सभाजनं तत्सभाजनस्य च यज्ञफलतुल्यं फलं चेति आतिथ्यस्य प्रशंसा वर्ण्यते ॥ यो वि॒द्याद् ब्रह्म॑ प्र॒त्यक्षं परू॑षि॒ यस्य॑ भा॒ारा ऋच॒ यस्या॑नू॒क्य॒म् ॥ १॥ ः । विद्यात् । ब्रह्म॑ प्र॒ऽअक्ष॑म् । परुषि | यस्य॑ । स॒ऽभाराः । ॠच॑ः । यस्य॑ । अ- । नुक्यम् ॥ १ ॥ सामा॑नि॒ यस्य॒ लोमा॑नि॒ यजुर्हृद॑यमुच्यते॑ परि॒स्तर॑ण॒मिद्ध॒विः ॥ २ ॥ सामा॑नि । यस्य॑ । लोमा॑नि । यजु॑ः । हृद॑यम् । उ॒च्यते॑ । प॒रि॒ऽस्तर॑णम् । इत् । ह॒विः ॥ २ ॥ यद् वा अति॑थिपति॒रति॑थीन् प्रति॒पश्य॑ति देव॒यज॑नं॒॑ प्रेक्ष॑ते ॥ ३ ॥ यत् । वै । अतिथिऽपतिः । अति॑थीन् । प्रति॒ऽपश्य॑ति । दे॒व॒ऽयज॑नम् । प्र । ईक्षते ॥ ३ ॥ यद॑भि॒वद॑ति द॒क्षामुप॑ति॒ यदु॑द॒कं याच॑त्य॒पः म॑ ण॑यति ॥ ४ ॥ यत् । अ॒भिऽवद॑ति । द॒क्षाम् । उप॑ । ए॒त । यत् । उ॒द॒कम् । याच॑ति । अ॒पः । प्र । नयति ॥ ४ ॥ या एवं य॒ज्ञ आप॑: प्रणीयन्ते॒ ता ए॒व ताः ॥ ५ ॥ याः । ए॒व । य॒ज्ञे । आप॑ः । प्र॒यन्तै । ताः । ए॒व | ताः ॥ ५ ॥ यत् तप॑णमा॒हर॑न्ति॒ य ए॒वाग्नी॑षो॒ोमीय॑ प॒शुर्बंध्यते॒ स एव सः ॥ ६ ॥ यत् । तर्पणम् । आ॒ऽहर॑न्ति । यः । ए॒व । अग्नी॑षोमीय॑ः । प॒शुः । व॒ध्यते॑ । सः । ए॒व | सः ॥ ६ ॥ यदा॑वस॒थान् क॒ल्पय॑न्ति सोहविर्धानान्ये॒व तत् कल्पयन्ति ॥ ७ ॥ १ ABDKRSVDCC गृह्णन्तु. J Crते . We with PP. २ | ऋतो. ३ डै प्रेण- यति. ४ R ए॒वं.