पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३. सू० ६.] ४५९ नवमं काण्डम् । ७०७ यत् । आऽबसथान् । कल्पय॑न्ति । सदाऽहविर्धानानि । ए॒व । तत् । कल्पयन्ति ॥ ७ ॥ यदु॑पस्तृ॒णन्ति ब॒र्हिरे॒व तत् ॥ ८ ॥ यत् । उ॒प॒ऽस्तृ॒णन्त । ब॒हि॑िः । ए॒व । तत् ॥ ८ ॥ यदु॑परिशय॒नमा॒ाहर॑न्ति स्वर्गमे॒व तेन॑ लो॒कमव॑ रुन्द्धे ॥ ९ ॥ 1 यत् । उपरिऽशयनम् । आ॒ऽहर॑न्ति । स्व॒ऽगम् । ए॒व । तेन॑ । लो॒कम् । अव॑ | रुन्द्धे ॥ ९ ॥ यत् क॑शिषूपबह॒णमा॒ाहर॑न्ति परि॒धय॑ ए॒व ते ॥ १० ॥ यत् । कशिपुऽउपबर्हणम् । आ॒ऽहर॑न्ति । परि॒ऽधय॑ः । ए॒व । ते ॥ १२ ॥ यदा॑ञ्जनाभ्यञ्जनमाहर॒न्त्याज्य॑मे॒व तत् ॥ ११ ॥ यत् । आञ्जनऽअभ्यञ्जनम् । आ॒ऽहर॑न्ति । आज्य॑म् | ए॒व । तत् ॥ ११ ॥ यत् पुरा प॑रवे॒षात् खादमा॒ाहर॑न्ति पुरोडाशा॑वे॒व तौ ॥ १२ ॥ यत् । पु॒रा । प॒रि॒ऽवे॒षात् । आ॒दम् । आ॒ऽहर॑न्ति । पु॒रोडाश । ए॒व । तौ ॥ १२ ॥ यद॑शन॒कृतं य॑न्ति ह॒विष्कृत॑मे॒व तयन्ति ॥ १३ ॥ यत् । अ॒श॒न॒ऽकृत॑म् । ह्व॑य॑न्ति । ह॒वःऽकृत॑म् । ए॒व । तत् । हू॒यन्त ॥ १३ ॥ ये व्रीय॒ो यवा॑ निरु॒प्यन्ते॒शव॑ ए॒व ते ॥ १४ ॥ ये । व्र॒हय॑ः । यवा॑ः । नि॒ऽप्यन्तै । अंशवः॑ः । ए॒व । ने ॥ १४ ॥ यान्यु॑लूखलमुस॒लानि॒ ग्रावा॑ण ए॒व ते ॥ १५ ॥ यानि॑ । उ॒लूग्व॒ल॒ऽमु॒स॒लानि॑ । ग्रावा॑णः । ए॒व । ते ॥ १५ ॥ शूषे॑ प॒वित्र॑ तुषा॑ ऋजीषाभि॒षव॑णी॒राप॑ः ॥ १६ ॥ शूर्य॑म् । प॒वित्र॑म् । तुपा॑ः । ऋजीषा | अ॒भि॒ऽसव॑नीः | आप॑ः ॥ १६ ॥ स्रुग् दवि॒ने॑क्ष॑णमा॒यव॑नं द्रोणकलशाः कुम्भ्यो वायव्यानि पात्रा॑णी॒यमे॒व कृष्णाजिनम् ॥ १७ ॥ ( १५} स्स्रुकृ । दवि॑ः । नेक्ष॑णम् । आ॒ऽयव॑नम् । द्रोण॒ऽकलशाः। कुम्भ्यः । वाय॒व्यानि । पा- . त्रा॑णि । इ॒यम् । ए॒व कृष्णऽअजिनम् ॥ १७ ॥ (१५) रति तृतीयेनुवाके द्वितीयं सूतन् ॥ १ P हुयन्ति | We with PJCP. २ B B C- निरूप्य°. We with A D KRŚV DUPPJCr. ३ B काग्. .