पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७०८ य॒ज॒मान॒ऽब्राह्म॒णम् । वै । ए॒तत् । अति॑थिऽपतिः । कुरुते । यत् । आहार्याणि । प्र॒ऽई- क्ष॑ते । इ॒दम् । भू॑या॒३ः । इ॒दा३म् । इति॑ ॥ १ ॥ यदाह॒ भूय॒ उद॒रेति॑ प्रा॒ाणमे॒व तेन॒ वर्षीयांसं कुरुते ॥ २ ॥ अथर्वसंहितायां य॒ज॒मा॒ान॒ब्रा॑ह्म॒णं वा ए॒तद॒ति॑थिपतिः कुरुते॒ यदा॑ार्याणि प्रेक्ष॑त इ॒दं भूया३ इ॒दा३मिति॑ ॥ १ ॥ यत् । आह॑ । भूयः॑ । उत् । हर॒ । इति॑ । प्रा॒णम् । ए॒व । तेन॑ । वर्षीयसम् । कु॒रुते ॥ २ ॥ उप॑ हरति ह॒वींष्या सा॑दयति ॥ ३ ॥ उप॑ । ह॒रति॒ । ह॒वषि॑ । आ । स॒द॒य॒ति॒ ॥ ३ ॥ तेषा॒मास॑न्नाना॒मति॑थिरात्मनंं जु॑होति । तेया॑म् । आऽस॑न्नानाम् । अति॑थिः । आ॒त्मन् । जु॒होति॒ ॥ ४ ॥ स्रुचा हस्ते॑न प्रा॒ाणे यूप॑ सु॒क्का॒रेण॑ वषट्कारेण॑ ॥ ५ ॥

शु॒चा । हस्ते॑न । प्रा॒णे । यूपे॑ । सु॒क्ऽक॒ारेण॑ । व॒प॒ऽक॒रेण॑ ॥ ५ ॥ ए॒ते वै प्रि॒याश्चामि॑याश्च॒र्त्वजि॑ स्व॒र्ग लो॒कं ग॑मयन्ति॒ यद॒ति॑थि॒यः ॥ ६ ॥ ए॒ते । वै । प्रि॒याः । च॒ । अरि॑याः । च॒ । ऋ॒त्विज॑ः । स्व॒ऽगम् । लो॒कम् । ग॒मय॑न्ति । यत् । अतिथयः ॥ ६॥ - सय एवं विद्वान् न द्वि॒िषन्न॑म्नीया॒ान वि॑ष॒तोन्न॑मनीयान मीमांसतस्य न मीमांसमा॑नस्य ॥ ७ ॥ सः । यः । ए॒वम् । विद्वान् | न । द्विषन् । अश्नीयात् । न । द्विषः । अन॑म् | अभी- य॒ात् । न । म॒मा॑सि॒तस्य॑ । न । मी॒ीमा॑समा॑नस्य ॥ ७ ॥ सर्वो वा ए॒ष ज॒ग्धपा॑मा॒ यस्यान्न॑म॒नन्त ॥ ८ ॥ । एषः । ज॒ग्धऽपप्मा | यस्य॑ | अन्न॑म् । अ॒नन्त ॥ ८ ॥ सर्व: । सर्वो वा ए॒षोज॑ग्धपाप्मा॒ यस्यान्तं॒ नाम्नन्ति ॥ ९ ॥ । सवैः । वै । एषः । अज॑ग्धऽपाप्मा । यस्ये । अन॑म् । न । अनन्ति ॥ ९ ॥ 4 १KS VD भूया ३. P भ्याः ।. J Cr भुयाः | ३३. P भूयाः | ३. We with ABBD RC-. २ BKC °रात्मं R De °रात्मंन्र्जु॰. We AS V. 2 P गमयति ।. We with Þ J Cr.