पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ३. सू° ४.] ४६१ नवमं काण्डम् | ७०९ सर्व॒दा वा ए॒ष यु॒क्तना॑वा॒ार्द्रप॑विनो॒ वित॑ताध्वर आहु॑तयज्ञऋतुर्य उपह रति ॥ १० ॥ सर्वदा । वै । ए॒पः । यु॒क्तऽप्रा॑वा । आ॒ऽप॑यित्रः । विर्ततऽअध्वरः । आर्हतऽयशऋतुः । यः । उपऽहर॑ति ॥ १० ॥ माजापत्यो वा ए॒तस्य॑ य॒ज्ञो वित॑तो॒ य उ॑प॒हर॑ति ॥ ११ ॥ प्र॒जा॒ऽप॒त्यः । वै । ए॒तस्य॑ । य॒शः । विऽत॑तः । यः ॥०॥ ११ ॥ प्र॒जाप॑ते॒र्वा ए॒ष वि॑क्र॒मान॑नु॒वित्र॑मते॒ य उ॑प॒हर॑ति ॥ १२ ॥ प्र॒जाऽप॑ते । वै । ए॒षः । वि॒ऽक्र॒मान् । अ॒नु॒ऽविक्र॑मते । यः । उ॒प॒ऽहर॑ति ॥ १२ ॥ योति॑थीनां॒ स आ॑व॒नीयो यो वेश्म॑नि॒ स गार्हपत्यो॒ यस्मि॒न्॒ पव॑न्ति॒ स दक्षिणाग्निः ॥ १३ ॥ ( १६ ) यः । अतिथीनाम् । सः । आऽहवनीयः । यः । वेश्म॑नि । सः । गार्हऽपत्यः । यस्मि॑िन् । पच॑न्ति । सः । दक्षिण अग्निः ॥ १३ ॥ (१६) इति तृतीयेनुवाके तृतीयं सूक्तम् ॥ इ॒ष्टं च वा ए॒ष पूर्व च॑ गृ॒हाणा॑मनाति॒ यः पूर्वोति॑र॒वाति॑ ॥ १ ॥ इ॒ष्टम् । च॒ । वै । ए॒पः । पूर्तम् । च॒ | गृ॒हाणा॑म् । अ॒श्नाति॒ । यः । पूर्व॑ः । अति॑थेः । अ॒- 1 ' श्राति ॥ १ ॥ पर्यश्च वा ए॒ष रसै च० ॥ २ ॥ पर्यः । च । वै । एषः । रस॑म् | च 1७ ॥ २ ॥ ऊर्जा च वा ए॒ष स्फातिं च॑० ॥ ३ ॥ ऊ॒र्जाम् । च॒ । वै । ए॒षः । स्फातिम् । च॒ ॥२ ॥ ३ ॥ प्र॒जां च॒ वा ए॒ष प॒शूंच॑० ॥ ४ ॥ - प्र॒ऽजाम् । च॒ । वै । ए॒षः । प॒शून् । च॒ १० ॥ ४ ॥ कीर्ति वा एष यशव - कीर्तिम् । च॒ । वै । ए॒षः | यश॑ः । च॒ ॥ ७ ॥ ५ ॥ श्रियं च॒ वा ए॒ष च गृहाणा॑मश्नाति॒ यः- पूर्वोति॑र॒वाति॑ ॥ ६ ॥ ६ ^१ B ॰यशःऋ°. १०