पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां श्रिय॑म् । च॒ । बै । ए॒षः । स॒म्ऽविद॑म् । च॒ | गृ॒हाणा॑म् । अ॒श्च॒ाति॒ । यः । पूर्वैः । अति॑थेः । अ॒नाति॑ ॥ ६ ॥ ७१० ए॒ष वा अति॑िथि॒र्यच्छ्रोत्र॑य॒स्तस्मा॒ात् पूर्वो नानी॑यात् ॥ ७ ॥ ए॒पः । वै । अति॑थिः । यत् । श्रोत्र॑यः । तस्मा॑त् । पूर्वैः । न । अ॒श्नीयात् ॥ ७ ॥ अ॒शिताव॒त्यति॑थावनीयाद् य॒ज्ञस्य॑ सत्मा॒वाय॑ य॒ज्ञस्यावच्छेदाय॒ तद् व्रतम् ॥ ८ ॥ अ॒शितऽव॑ति । अति॑थ । अश्नीयात् । य॒ज्ञस्य॑ । सन्म॒ऽत्वाय॑ । य॒ज्ञस्य॑ । अवि॑िऽछेदाय । तत् । व्रतम् ॥ ८ ॥ ए॒तद् वा उ॒ स्वादी॑यो॒ यद॑धिग॒वं क्षीरं व मांसं वा तदे॒व नानी- यात् ॥ ९ ॥ (१७) एतत् । वै। ऊं इति॑ । स्वादी॑यः । यत् । अ॒धि॒ऽग॒वम् । क्षीरम् । वा । मांसम् । वा । तत् । एव । न । अनीयात् ॥ ९ ॥ (१७) इति तृतीयेनुवाके चतुर्थ सूक्तम् ॥ स य ए॒वं वि॒द्वान् वी॒रमु॑प॒सिच्यो॑प॒हर॑ति ॥ १ ॥ सः । यः । ए॒वम् । विद्वान् । क्षीरम् । उपऽसिच्य॑ । उपऽहर॑ति ॥ १ ॥ याव॑द॒ग्निष्टो॒ोमेने॒ष्ट्वा सुस॑मृद्धेनावरु॒न्द्धे ताव॑देने॒नाव॑ रुन्द्धे ॥ २ ॥ याव॑त् । अ॒ग्नि॒ऽस्तो॒मेन॑ । इ॒ष्ट्वा । सु॒ऽस॑मृद्धेन । अ॒व॒ऽरु॒न्द्धे । ताव॑त् । ए॒ने॒न॒ । अव॑ । रु॒न्द्धे ॥ २ ॥ स य ए॒वं वि॒द्वान्त्स॒र्पिरु॑प॒सिच्यो॑प॒हर॑ति ॥ ३ ॥ - । विद्वान् | सर्पिः । उपऽसि |२|| ३ || याव॑दतिरा॒त्रेणे॒ष्ट्वा० ॥ ४ ॥ याव॑त् । अ॒ति॒ऽग॒त्रेण॑ । दृष्ट्वा ॥०॥ ४ ॥ स य ए॒वं वि॒द्वान् मधु॑पसिच्यो॑प॒हर॑ति ॥ ५ ॥ ● । वि॒द्वान् । मधु॑ । उ॒प॒ऽसिय॑ ॥०॥ ५ ॥ याव॑त् सत्त॒सद्ये॑ने॒वा० ॥ ६ ॥ याव॑त् । स॒त्व॒ऽसघैन । ष्टुष्ट्वा ॥ ६ ॥