पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमं काण्डम् | स य ए॒वं वि॒द्वान् समु॑प॒सिच्यो॑प॒हर॑ति ॥ ७ ॥ ● । वि॒द्वान् | मा॑सम् । उ॒पऽसिच्च॑ । ॥ ७ ॥ याव॑द् द्वादशाह॑ने॒ष्ट्वा सुस॑मृद्धेनावरु॒न्द्धे ताव॑देने॒नाव॑ रुन्द्धे ॥ ८ ॥ 1 याव॑त् । द्वादृश॒ऽअ॒हेन॑ । इ॒ष्वा सु॒ऽस॑मृद्धेन । अव॒ऽरु॒न्द्धे । ताव॑त् । ए॒नेन । अव॑ रु॒न्ते॒ ॥ ८ ॥ स य ए॒वं वि॒द्वानु॑द॒कमु॑प॒सिच्यो॑प॒हर॑ति ॥ ९ ॥ [अ० ३: सू० १०.]४६३ ७११ सः । यः । ए॒वम् । वि॒िद्वान् । उदकम् । उपऽसिच्य॑ । उप॒ऽहर॑ति ॥ ९ ॥ प्र॒जानां॑ प्र॒जन॑नाय गच्छति प्रति॒ष्ठां प्रि॒यः प्र॒जानो॑ भवति॒ य ए॒वं वि॒द्वानु॑- द॒कमु॑प॒सिच्यो॑प॒हर॑ति ॥ १० ॥ (१८ ) प्र॒ऽजाना॑म् | प्र॒ऽजन॑नाय । गच्छति । प्रति॒ऽस्थाम् । प्रि॒यः । प्र॒ऽजाना॑म् । भव॑ति॒ । यः । ए॒वम् । विद्वान् । उदकम् । उपऽसिच्य॑ । उपऽहरति ॥ १० ॥ (१८) इति तृतीयेनुवाके पञ्चमं सूक्तम् ॥ तस्मा॑ उ॒षा हिणोति सवि॒ता म स्तौति ॥ १ ॥ तस्मै॑ । उ॒षाः । हिङ् । कृ॒णोति॒ । स॒वि॒ना । प्र | स्तौ ॥ १ ॥ बृह॒स्पति॑रू॒र्जयोद्गा॑यति॒ त्वष्टा पुष्ट्या प्रति॑ हरति॒ विश्वे॑ दे॒वा नि॒धन॑म् ॥२॥ बृह॒स्पति॑ । ऊ॒र्जया॑ । उत् । गा॒ाय॒ति॒ । त्वया॑ । पुष्ट्या॑ । प्रति॑ । हर॒ति॒ । विश्वे॑ । दे॒वाः । aऽधन॑म् ॥ २ ॥ . नि॒धनं॒ भूत्या॑ः प्र॒जाया॑ः पशू॒नां भ॑वति॒ य ए॒वं वेद॑ ॥ ३ ॥ नि॒ऽधन॑म् | भूत्या॑ः । प्र॒ऽजाया॑ः । प॒शू॒नाम् । भव॑ति॒ । यः । ए॒वम् । वेद॑ ॥ ३ ॥ तस्मा॑ उ॒द्यन्त्सूर्यो॒ हिम॑णोति संग॒वः प्र स्तौति ॥ ४ ॥ 11 तस्मै॑ । उ॒त्ऽयन् । सूर्य॑ः । हिङ् । कृ॒णो । स॒ऽग॒वः । प्र ।० ॥ ४ ॥ मध्यन्दिन॒ उद्यत्यपराह्नः प्रति हरत्यस्तं॒यन्नि॒धन॑म् । निधनं० ॥ ५ ॥ म॒ध्यन्दिनः । उत् । गा॒ायति॒ । अपरऽअ॒ह्नः । प्रति॑ । ति॒ । अ॒स्त॒म्ऽयन् । नि॒ऽधन॑म् । नि॒िऽधन॑म् १० ॥ ५ ॥ तस्मा॑ अ॒भ्रो भव॒न्॒ हिगृ॑णोति स्त॒नय॒॑ म स्तति ॥ ६ ॥ ●