पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताया तस्मै॑ । अ॒भ्रः । भ॑व॑न् । हिङ् । कृ॒णोति॒ | स्त॒नय॑न् । प्र । स्ति॒ ॥ ६ ॥ वि॒द्योत॑मान॒ प्रति॑ हरति॒ वर्षन्नुयत्युगृह्णन् नि॒धन॑म् ॥ नि॒धन॑० ॥ ७ ॥ वि॒ऽद्योत॑मानः । प्रति॑ । ह॒रति॒ । वर्म॑न् । उत् । गा॒ायति॒ । उ॒त्ऽगृह्णन् । नि॒ऽधन॑म् 10 ॥ ७ ॥ अतिथीन् प्रति॑ पश्यति॒ हिर॑णोत्य॒भि व॑द॒त म स्तौत्युकं यांच॒त्युं- यति ॥ ४ ॥ ७१२ अति॑थीन् । प्रति॑ । प॒श्य॒ति॒ । हिङ् । कृणोति॒ । अ॒भि । च॒द॒ति॒ प्र । स्ौति॒ । उ॒कम् । याच॑ति । उत् । गा॒ायत ॥ ८ ॥ उप॑ हरति॒ प्रति॑ हर॒त्युच्छिष्टं नि॒धन॑म् ॥ ९ ॥ उप॑ । हरति । प्रति॑ि । हरति । उत्ऽशिष्टम् । नि॒िऽधन॑म् ॥ ९ ॥ नि॒धनं॒ भूत्या॑ प्र॒जाया॑ः पशू॒नां भ॑वति॒ य ए॒वं वेद॑ ॥ १० ॥ (१९ ) नि॒िऽधन॑म् । भूत्या॑ः । प्र॒ऽजाया॑ः । प॒शू॒नाम् । भवति । यः ॥ ॥ १० ॥ (१९) इति तृतीयेनुवाके पष्टं सूक्तम् ॥ यत् स॒त्तारं॑ य॒त्या श्रवयत्ये॒व तत् ॥ १ ॥ यत् । क्ष॒त्तार॑म् । हुय॑ति । आ । श्र॒वयति॒ । ए॒व । तत् ॥ १ ॥ यत् प्र॑तिशृ॒णोति॑ प्र॒त्याना॑वयत्ये॒व तत् ॥ २ ॥ यत् । प्र॒ति॒ऽशृ॒णोति॑ । प्र॒ति॒ऽआवा॑चयति । ए॒व । तत् ॥ २ ॥ यत् प॑रिवेष्टार: पात्र॑हस्ताः पूर्वे॒ चाप॑रे च म॒पय॑न्ते चम॒साध्व॒र्यव एव ते ॥३॥ यत् । परि॒ऽवे॒ष्टर॑ः । पात्र॑ऽहस्ताः । पूर्वे । च॒ | अप॑रे । च॒ । प्र॒ऽपद्य॑न्ते । च॒म॒सऽअ॑ध्वर्यवः । ए॒व । ते ॥ ३ ॥ तेषां न कश्चनाहौता ॥ ४ ॥ तेपा॑म् । न । क॑ः । च॒न अौता ॥ ४ ॥ यद वा अतिथिपति॒रति॑थीन् परि॒विष्य॑ गृ॒हानु॑पोदैत्य॑व॒भृथ॑मे॒व तदुपा- वैति ॥ ५ ॥ १ P Þ वर्षम् ।. We with JCr. २ Bवद॑ति॒. ३ BKKR V De या॑च॒. We with ABDSC.PPJCP. ४ P J कः ।.