पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३, सू० ११.] ४६४ नवमं काण्डम् | ७१३ यत् । वै । अति॑थिऽपतिः । अति॑िथीन् । प॒रि॒ऽविष्य॑ । गृ॒हान् । उ॒प॒ऽउ॒दैति॑ । अ॒व॒ऽभृथ॑म् । एव । तत् । उपऽअवैति ॥ ५ ॥ यत् स॑भागय॑ति॒ दक्षि॑णाः सभागयति॒ यद॑नु॒तिष्ठ॑त उ॒दव॑स्य॒त्ये॒व तत् ॥६॥ यत् । स॒भा॒ागय॑ति । दक्षि॑णाः । स॒भागयति॒ । यत् । अ॒नु॒ऽतिष्ठ॑ते । उ॒त्ऽअव॑स्यति । ए॒व । तत् ॥ ६ ॥ स उप॑हूतः पृथि॒व्यां भ॑क्षय॒त्युप॑हूत॒स्तस्मि॒न् यत् पृ॑थि॒व्या॑ वि॒श्वरू॑पम् ॥७॥ सः । उप॑ऽह॒तः । पृथि॒व्याम् । भ॒क्षय॒ति॒ । उप॑ऽहृतः । तस्मि॑न् । यत् । पृथि॒व्याम् । वि श्वरूपम् ॥ ७ ॥ स उप॑ह॒तो॒न्तरि॑क्षे भक्षय॒त्युप॑हूत॒स्तस्मि॒न् यद॒न्तरि॑क्षे वि॒श्वरू॑पम् ॥ ४॥ ●। उप॑ह॒तः । अ॒न्तरि॑क्षै । भक्षयति॒ । उप॑ऽहृतः । तस्मि॑िन् । यत् । अ॒न्तरि॑क्षे। वि॒श्वरू॑ पम् ॥ ८ ॥ स उप॑हूतो दिवि भ॑क्षय॒त्युप॑त॒स्तस्मि॑न् यद् दि॒िवि वि॒िश्वरू॑पम् ॥ ९ ॥ । ●। उपऽहृतः । दि॒वि । भक्षय | उप॑ह॒तः । तस्मि॑न् । यत् । दि॒वि | विश्वरूपम् ॥ ९ ॥ स उप॑हूतो दे॒वेषु॑ भक्षय॒त्युप॑हूत॒स्तस्मि॒न् यद् दे॒वेषु॑ वि॒श्वरू॑पम् ॥ १० ॥ ●। उप॑ऽह॒तः । दे॒वेषु॑ । भ॒क्षय॑ति॒ । उप॑ऽहृतः । तस्मि॑न् । यत् । दे॒वेषु॑ । वि॒श्वऽम॑षम् ॥ १० ॥ स उप॑हूतो लोकेषु॑ भक्षय॒त्युप॑ह॒तस्तस्मि॑न् यल्लोकेषु॑ वि॒श्वरू॑पम् ॥ ११ ॥ ● उप॑तः । लोकेषु॑ । भक्षयति । उप॑ऽहृतः । तस्मि॑िन् । यत् । लोकेषु॑ । विश्वरूपम् ॥ ११ ॥ स उप॑हूत उप॑हूतः ॥ १२ ॥ सः । उप॑ऽहृतः । उप॑ऽकृतः ॥ १२ ॥ आप्नोतीमै लोकमाप्नोत्यमुम् ॥ १३ ॥ आ॒प्नोति॑ । इ॒मम् । लोकम् | आप्नोति॑ । अ॒भुम् ॥ १३ ॥ ज्योतिष्मतो लोकान् ज॑यति य एवं वेद॑ ॥ १४ ॥ (२०) १ P P॰उदैति ।. We witl. JCP. २ PP J °तिष्ठ॑ति J. We with Cr. all our MSS. See Rw. ३ So we with