पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां ज्योतिष्मतः । लौकान् । जयति । यः ।० ॥ १४ ॥ ( २० ) तृतीयेनुवाके सप्तमं सूक्तम् ॥ इति तृतीयोनुवाकः ॥ ७१४ "प्रजापतिथ" इति सूक्तस्य गोष्टकर्मणि विनियोगः । “प्रजापतिरिति गोकर्माणि " इत्यादिसूत्रात् [कॉ० ३.२३ विस्तरस्तु “एह यन्तु पशवः” इति सूक्ते [२. २६ ] द्रष्टव्यः ॥ < तथा अनडुत्मत्रे अनेन सूक्तेन निरुप्तहविभिमर्शनं संपात दातृवाचनं दानं च कुर्यात् । “प्रजापतिश्चेनहम्" इति [ कौ° ८. ७ ] सूत्रात् ॥ वस्तुतस्तु मध्यमस्य यानि भिनभिनान्यज्ञानि तानि भिन्नभिन्नदेवतास्पाणि भवन्तीति तस्य प्रशंसा || प्र॒जाप॑तिश्च परमेष्ठी च॒ शृङ्गे इन्द्रः शिरो॑ अ॒ग्निर्लुलाटै य॒मः कृ- टम् ॥ १ ॥ प्र॒जाऽप॑तिः । च पर॒मेऽस्थी । च॒ । ते॒ इति॑ । इन्द्र॑ः । शिर॑ः । अ॒ग्निः । ल॒द॑म् । य॒मः । कृकोटम् ॥ १ ॥ ' सोमो राजा॑ मस्तिष्को द्यौरु॑त्तरह॒नुः पृ॑थि॒व्यधिरहुनुः ॥ २ ॥ सोम॑ः । राजा॑ । म॒स्तिष्कः । द्यौः । उत्तरऽहनुः । पृथिवी | अधरऽहुनुः ॥ २ ॥ वि॒धुज्जि॒ह्वा म॒रुतो॒ दन्ता॑ रे॒वता॑नी॒वाः कृतिका स्क॒न्धा घ॒र्मो वह॑ः ॥ ३ ॥ वि॒ऽद्युत् | जि॒ह्वा | म॒रुत॑ः । दन्ता॑ः । रे॒वः । ग्रीवाः । कृर्त्तिकाः । स्कन्धाः । धर्मः । वर्हः ॥ ३ ॥ विश्वं॑ वायुः स्वर्गो लो॒कः कृ॑ष्णद्रं वि॒िधर॑णी निवे॒ष्यंः ॥ ४ ॥ विश्व॑म् । वा॒युः । स्व॒ऽगः | लोकः | कृष्ण॒ऽद्रम् | वि॒ऽधर॑णी | नि॒ऽवे॒ष्यः ॥ ४ ॥ श्ये॒नः ऋ॒ोडोई॒न्तरि॑क्षं पाज॒स्य॑ बृह॒स्पति॑तः क॒कुद् बृ॑ह॒तीः कीक॑साः ॥५॥ श्ये॒नः । ऋ॒डः । अ॒न्तरि॑क्षम् । पा॒ज॒स्य॒म् । बृह॒स्पति॑ क॒कुत् । बृह॒तीः । कीक॑साः ॥ ९ ॥ दे॒वानां॒ पत्नी॑ पृ॒ष्टय॑ उ॒प॒सदुः पशवः ॥ ६ ॥ दे॒वाना॑म् । पत्नी॑ । पृ॒ष्ट॑य॑ उ॒प॒ऽसद॑ः । पश॒॒वः ॥ ६ ॥ मि॒त्रश्च॒ वरु॑ण॒श्चा॑ व॒ष्टं चार्य॒मा च॑ दोषण महा॑दे॒वो बाहू ॥ ७ ॥ १ P ललाट° 1. We with PJCr. ३ ABBKRVDCs कृतिकाः स्कृ॒न्धा. We with D Ś. ३ Ranl Rw alone have निवेष्य: ४DKK Sोडोन्त°. We with B VD C. ५ DŚ°स्ये॒. D °स्पं. We with BKKVC ६KPपृष्ठयेः ।.