पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ४. सू० १२:] ४६५ नवमं काण्डम् । ७१५ मि॒त्रः । च॒ । वरु॑णः । च॒ । अ॑स । त्वष्टा॑ । च॒ । अर्य॒मा । च॒ । दोषी इति॑ । म॒हाऽने॒वः । बा॒हू इति॑ ॥ ७ ॥ इन्द्राणी भसद् वायुः पुच्छं पव॑मानो॒ बलः ॥ ८ ॥ इन्द्राणी | भसत् । वायुः । पुच्र्छम् । पव॑मानः । बालाः ॥ ८ ॥ ब्रह्म॑ च क्ष॒त्रं च॒ श्रोणी॒ बल॑मूरू ॥ ९ ॥ ब्रह्म॑ । च॒ । क्ष॒त्रम् । च॒ । श्रोणी॒ इति॑ । बल॑म् । ॐरू इति ॥ ९ ॥ धा॒ता च॑ स॑वि॒ता वा॑ष्ठ॒ीवन्तो॒ जन॑ गन्धर्वा अ॑प्स॒रस॒ः कुष्ठका अदि॑ितिः शफाः ॥ १०॥ धा॒ता । च॒ । स॑वि॒ता । च॒ । स॒ष्ट॒वन्तौ । जङ्घः । ग॒न्ध॒र्वाः । अ॒प्स॒रस॑ । कुष्ट॑काः । अ- दितिः । शफाः ॥ १० ॥ चेतो॒ हृद॑यं॒ यकृ॑न्मे॒धा व्र॒तं पु॑री॒तत् ॥ ११ ॥ चेत॑ः । हृद॑यम् । यकृ॑त् । मेधा | व्र॒तम् । पुरिऽतत् ॥ ११ ॥ क्षुत् कुक्षिरिरा॑ वनि॒ष्ठुः पर्व॑ताः आ॒शय॑ ॥ १२ ॥ क्षुत् । कु॒क्षिः । इरा॑ । व॒नि॒िष्टुः । पर्व॑ताः । प्र॒शय॑ ॥ १२ ॥ क्रोध वृकी मन्युराण्डौ प्र॒जा शेर्पः ॥ १३ ॥ क्रोध॑ः । वृक्कौ । म॒न्युः । आ॒ण्डौ । प्र॒ऽजा | शेप॑ः ॥ १३ ॥ नदी सूत्री वर्षस्य॒ पत॑य॒ स्तना॑ स्तन॑यि॒त्नुरूधं ॥ १४ ॥ न॒दी । सूत्री । व॒र्षस्य॑ । पत॑यः । स्तना॑ः । स्त॒न॒य॒तुः । ऊर्धः ॥ १४ ॥ वि॒श्वव्य॑च॒श्चमे॑ष॑धयो॒ो लोमा॑नि॒ नक्ष॑त्राणि रू॒पम् ॥ १५ ॥ विश्वऽव्यंचाः । चमै । ओष॑धयः । लोमा॑नि । नक्षत्राणि | रूपम् ॥ १५ ॥ दे॒वज॒ना गुदा॑ मनु॒ष्य आ॒न्त्राण्य॒त्रा उ॒द॒र॑म् ॥ १६ ॥ दे॒व॒ऽज॒नाः । गुदा॑ः । म॒नु॒प्याः । आ॒त्राणि॑ । अ॒त्राः । उ॒दम् ॥ १६ ॥ रक्षांसि लोहितगितरंजना ऊंबंध्यम् ॥ १७ ॥ १R वालः. २ P उरू ते ३K KS VD: विधाता. We with A BÉDRCS PPJ Cr. All our authorities have afag. (Kscents to read afg:.) RSPJ De वृक्की. We with BDKVC PCP. ६Kण्डी. • K°°. ५AK