पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१६ अथर्वसंहितायां रक्षांसि । लोहितम् । इतरऽजनाः । ऊर्वध्यम् ॥ १७ ॥ अभ्रं पीबो मज्जा निधन॑म् ॥ १८ ॥ अ॒भ्रम् | पीवः मज्जा । नि॒ऽधन॑म् ॥ १८ ॥ अग्निरासीन उत्तिोश्विना॑ ॥ १९ ॥ अ॒ग्निः । आसी॑नः । उत्थतः । अश्विना॑ ॥ १९ ॥ इन्द्रः प्राङ् तिष्ठ॑न् दक्षिणा तिष्ठ॑न् यमः ॥ २० ॥ इन्द्र॑ । प्राङ् | तिष्ठ॑न् । दक्षिणा । तिठ॑न् । यमः ॥ २० ॥ , प्र॒त्यङ् तिष्ठ॑न् धा॒नोद॒ङ् तिष्ठ॑न्त्सवि॒ता ॥ २१ ॥ त्य | तिष्ठ॑न् । धा॒ता । उद॑ङ् । तिष्ठ॑न् । स॒वि॒ता ॥ २१ ॥ तृणा॑नि॒ प्राप्त॒ सोमो॒ राजा॑ ॥ २२ ॥ तृणा॑नि । प्रऽआप्तः । सोम॑ः | राजा॑ ॥ २२ ॥ मित्र ईक्ष॑माण आवृत्त आनन्दः ॥ २३ ॥ मि॒ित्रः | ईक्ष॑माणः । आऽवृ॑त्तः | आ॒ऽन॒न्दः ॥ २३ ॥ यु॒ज्यमा॑नो वैश्वदे॒वो यु॒क्तः प्र॒जाप॑ति॒र्व सर्व॑म् ॥ २४ ॥ यु॒ज्यमा॑नः । वै॒श्व॒ऽदे॒वः । यु॒क्तः । प्र॒जाऽप॑तिः । विऽमु॑क्तः । सर्व॑म् ॥ २४ ॥ एतद् वै विश्वरूपं सर्वरूपं गोरूपम् ॥ २५ ॥ एतत् । वै । वि॒श्वऽरू॑पम् । सर्व॑ऽरूपम् | गोऽरूपम् ॥ २५॥ उपै॑नं॑ वि॒श्वरू॑पा॒ाः सर्व॑रू॒पाः प॒शव॑स्तष्ठन्ति॒ य ए॒वं वेद॑ ॥ २६ ॥ (२१) उप॑ । ए॒न॒म् । वि॒श्वरू॑पाः । सर्वरूपाः । प॒शवः॑ः । ति॒ष्ठ॒न्ति॒ । यः । ए॒वम् । वेद ॥ २६ ॥ (२१) इति चतुर्थेनुवाके प्रथमं सूक्तम् ॥ शिरोरोगादिसर्वभैषज्ये कर्मणि "शीर्षक्तिम्" इत्यर्थसूक्तेन व्याधितशरीरम् अभिमृति । ततः "पादाभ्यां ते” इति द्वाभ्याम् ऋग्भ्याम् आदित्यम् उपतिष्ठते । तथा च सूत्रम् | " शीर्षक्तिम् इत्यभिमृशति । उत्तमाभ्याम् [ २१, २२] आदित्यम् उप- तिष्टते" इति [को० ४. ८ ] ॥ I १DKKP पीवौ. We with. ABKRSDe Cs and ý J Cr. with P JCr. ३Þ तिष्ठ॑म् ।. We with PJ CP. ४ P ओप्ताः ।. २P दक्षिणा | We We with P J Cr