पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ४: सू० १३.] ४६६. नवमं काण्डम् | ७१७ तथा अस्य सूक्तस्स अंहोलिङ्गगणे पाठात् तस्य गणस्य यत्रयत्र सर्वव्याधिभैषज्यादिषु विर्नियोग उक्तस्तत्र सर्वत्रास्य वि नियोगोनुसंधेयः । विस्तरस्तु अक्षीभ्याम्" इति सूक्ते [२. ३३] द्रष्टव्यः ॥ शीर्षक्तिं शीर्षामयं कर्णशूलं वि॑िलोहि॒तम् । सबै शीर्षण्यं॑ ते॒ रोम॑ ब॒हिर्निमि॑न्त्रयामहे ॥ १ ॥ शीर्षुक्तिम् । शीर्प॑ऽआ॒म॒यम् । कर्णऽशुलम् । वि॒ऽलोहि॒तम् । सर्व॑म् । शीर्षण्यम् । ते॒ । रोम॑म् । ब॒हिः । निः । म॒न्त्रयामहे ॥ १ ॥ कर्णाभ्यां ते॒ कषेभ्यः कर्णशूलं वि॒सल्प॑कम् | सबै० ॥ २ ॥ कर्णीभ्याम् । ते॒ । कक्षु॑षेभ्यः । कर्णऽशुलम् । वि॒ऽसल्प॑कम् ॥० ॥ २ ॥ यस्य॑ ह॒तो म॒च्यव॑ते॒ यक्ष्म॑ः कर्णत आ॑स्य॒तः । सर्वै० ॥ ३ ॥ यस्य॑ । हे॒तोः । प्र॒ऽच्यव॑ते । यक्ष्म॑ः । कर्णतः । आ॒स्य॒तः ।० ॥ ३ ॥ यः कृ॒णोति॑ प्र॒मोत॑म॒न्धं कृ॒णोति॒ पूरु॑षम् । सर्वे॑० ॥ ४ ॥ यः । कृ॒णोति॑ । प्र॒ऽमोत॑म् । अ॒न्धम् । कृ॒णोति॑ । पुरु॑षम् ।० ॥ ४ ॥ अ॒ङ्गभेदम॑ङ्गज्व॒रं वि॑श्वा॒ाङ्ग्यं॑ वि॒सल्य॑कम् । सबै शीर्षण्यं॑ ते॒ रोग व॒हिर्निर्म॑न्त्रयामहे ॥ ५ ॥ अङ्गऽभेदम् । अङ्गऽज्व॒रम् । विश्वऽअङ्गम् । विऽसल्प॑कम् । सर्व॑म् । शीर्प॑ण्यम् । ते॒ । रोम॑म् । ब॒हिः 10 ॥ ५ ॥ यस्य॑ भीमः प्रतीकाश उद्वेपय॑ति॒ पूरु॑षम् । त॒क्मानं॑ वि॒श्वशा॑रदं॑ ब॒हि० ॥ ६ ॥ यस्य॑ । भीमः । प्र॒ति॒ऽका॒शः । उ॒ऽवे॒पय॑ति । पुरु॑षम् । त॒क्मान॑म् । वि॒श्वऽशा॑रदम् । ब॒हि ।७ ॥ ६ ॥ य ऊ॒रू अ॑नु॒सपी॒त्यो एति॑ ग॒वीनि॑िके । यथ॒मं ते अ॒न्तरङ्गेभ्यो ब॒हि० ॥ ७ ॥ यः । ऊ॒रू इति॑ । अ॒नु॒ऽसप॑ति । अथो॒ इति॑ । एति॑ । ग॒वीरि॑वे॒ इति॑ । यक्ष्म॑म् । ते॒ । अ॒न्तः । अभ्यः | बहिः । ॥ ७ ॥ १ वि॒ऽलोहि॑तम् ।. We with PJCr. २ So we with all our Mss. See Rw. ३ K KV De Pकृ॑णोति॒. We witl: ABBDRS C. PJ Cr. ९१