पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां यदि॒ कामा॑द॑पामाद्धृद॑या॒ाज्जाय॑ते॒ परि॑ । हृदो बलामभ्यो ब॒हि० ॥ ८ ॥” यदि॑ । कामा॑त् । अपऽकामात् । हृदयात् । जाय॑ते । परि॑ । इ॒दः । य॒लास॑म् । अने॑भ्यः । ब॒हिः ।० ॥ ८ ॥ हरिमाणं ते अने॑भ्योप्वाम॑न्तरोदरा॑त् । य॑क्ष्मोधामन्तरात्मनो॑ ब॒हिर्निमि॑न्त्रयामहे ॥ ९ ॥ ह॒रि॒माण॑म् । ते॒ । अने॑भ्यः । अ॒प्वाम् । अ॒न्त॒रा । उ॒दय॑त् । यक्ष्मःऽधाम् । अ॒न्तः । आ॒त्मन॑ः । ब॒हिः । निः । मन्त्रयामहे ॥ ॥ ९ ॥ आसो॑ ब॒लासो॒ भव॑तु॒ मूत्रं भवत्वा॒मय॑त् । यक्ष्मा॑णां सर्वेषां विषं निर॑वोचमहं त्वत् ॥ १० ॥ (२२) आ॒स॑ः । ब॒लास॑ः । अव॑तु॒ । मूत्र॑म् | भ॒वतु॒ । आ॒मय॑त् । यक्ष्मा॑णाम् । सर्वेषाम् । वि॒िषम् । निः । अवोचम् | अहम् | त्वत् ॥ १० ॥ (२२) 1 ७१८ ब॒हिर्बिलं॒ निदे॑वतु॒ काहा॑बाहुं तवि॒दत् । यक्ष्मा॑णि॒० ॥ ११ ॥ ब॒हिः । बिल॑म् । निः । व्र॒वतु | काहा॑बाहम् । तवे । उ॒दय॑त् ॥० ॥ ११ ॥ । उ॒दत ते कोनो नाभ्या॒ हृद॑या॒दधि॑ । यक्ष्मा॑णां सर्वेषां विषं निर॑वोचम॒हं त्वत् ॥ १२ ॥ उ॒दय॑त् । ते॒ । क्रि॒ोम्नः । नभ्या॑ । हृद॑यात् । अधि॑ । यक्ष्मा॑णाम् । सर्वेषाम् । वि॒षम् । निः । अवोच॒म् । अ॒हम् | त्वत् ॥ १२ ॥ याः स॒मानं॑ विरु॒जन्तु॒ मूर्धानं॒ प्रत्य॑र्षणीः । अहँसन्तीरनाम॒या निर्दे॒वन्तु ब॒हिर्बिल॑म् ॥ १३ ॥ याः । सु॒मान॑म् । वि॒ऽरु॒जन्ति । मू॒र्धान॑म् । प्रति॑ि । अर्पणीः । अह॑सन्तीः । अ॒ना॒ाम॒याः । न । व्र॒व॒न्तु॒ । ब॒हिः । बिल॑म् ॥ १३ ॥ या हृद॑यमुप॒र्षन्त्य॑नु॒त॒न्वन्ति कीक॑साः । अहि॑० ॥ १४ ॥ १BDK यक्ष्मो° २ P अर्पणी ।. ३ ADR K ‘भुपऋष° here and in the follow- ing two verses. We with BKS VDecs.