पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ४. सू° १३:] ४६६ नवमं काण्डम् | १ या । हृद॑यम् । उ॒प॒ऽऋ॒षन्त । अ॒नु॒ऽत॒न्वन्त । कीक॑सा १० ॥ १४ ॥ या पार्श्वे उ॑प॒र्षन्त्य॑नु॒निक्ष॑न्ति पृष्टी: । अहिं० ॥ १५ ॥ याः । पा॒र्श्वे इति॑ । उ॒प॒ऽऋ॒पन्त । अनु॒ऽनिक्ष॑न्ति । पुष्टीः ० ॥ १५ ॥ यास्ति॒रची॑रुप॒र्षन्त्य॑ष॒णीर्वक्षणा॑सु ते । अहि॑० ॥ १६ ॥ याः । ति॒रः । उपऽऋ॒पन्त । अर्पणीः । व॒क्षणा॑सु । ते॒ ७ ॥ १६ ॥ या गुदा॑ अनुसपे॑न्त्य॒न्त्राण मो॒हय॑न्ति च । अहि॑० ॥ १७ ॥ याः । गुदा॑ः । अ॒नु॒ऽसप॑न्ति । आ॒न्त्राणि॑ । म॒हय॑न्ति । च॒ १० ॥ १७ ॥ या म॒ज्ज्ञो नि॒िर्धय॑न्ति॒ परूषि विरु॒जन्ति च । अहि॑सन्तीरनाम॒या निर्दे॒वन्तु ब॒हिर्बिल॑म् ॥ १८ ॥ याः । मज्ज्ञः । निःऽधय॑न्ति । परूपि । विरुजन्ति । च । अहि॑सन्तीः । अ॒नम॒याः । निः । ब्र॒व॒न्तु । ब॒हिः । बिल॑म् ॥ १८ ॥ ये अंङ्गोनि मदयन्ति यक्ष्मा॑सो रोपणास्तव॑ । यक्ष्मा॑णां सर्वेषां वि॒िषं निर॑वोचम॒हं त्वत् ॥ १९ ॥ ये । अङ्गा॑नि । म॒दय॑न्ति । यक्ष्मा॑सः । रोप॒णाः । तव॑ । यक्ष्मा॑णाम् । सर्वेषाम् । विपम् । निः । अत्रोचम् | अहम् । त्वत् ॥ १९ ॥ वि॒िस॒ल्पस्य॑ विद॒धस्य॑ वातीकारस्य॑ वाल॒जेः । यक्ष्मा॑णां सर्वेषां विषं निर॑वोचम॒हं त्वत् ॥ २० ॥ 1 वि॒िऽस॒ल्पस्य॑ । वि॒ऽव॒धस्य॑ । वाती॒ऽका॒रस्य॑ । या । अलजेः । यक्ष्मा॑णाम् । सर्वेषाम् । वि॒िषम् । निः । अवोच॒म् | अ॒हम् | त्वत् ॥ २० ॥ पाददा॑भ्यां ते जानु॑भ्यां श्रोणिभ्यां परि भंस॑सः । अनु॑कादर्घेणीरु॒ष्णिहा॑भ्यः शीर्णो रोग॑मनीनशम् ॥ २१ ॥ . पादा॑भ्याम् । ते॒ । जानु॑ऽभ्या॒म् । श्रोणि॑िऽभ्याम् । परि॑ । शंस॑सः । अनु॑कात् । अर्वणः । उणिहा॑भ्यः । शीर्णः । रोम॑म् | अ॒न॒श॒म् ॥ २१ ॥ ₹ BDK KV C. PCr पृष्टी SD पृष्टी: chgadi) पृष्टीः. We with A BR ē J. 7 २ ABBDKKR SVDEC-PPJCP मशो. ३. P. बल॑म् ४BDS येङ्गानि ५० i. we with all our authoritics. See Ru. ७१९