पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां सं ते॑ शीर्ण: क॒पाला॑नि॒ हृद॑यस्य च॒ यो वि॒धुः | उ॒द्यन्ना॑दित्य र॒श्मिभिः शीर्णो रोग॑मनीनशोङ्गभेदम॑शीशमः ॥२२॥ (१३) सम् । ते॒ । शी॒ीपूर्णः । क॒पाला॑नि । हृद॑यस्य । च॒ । यः । वि॒धुः । उ॒त्ऽयन् । आदि॒त्य॒ । र॒श्मिऽभि॑िः । शी॒ीपूर्णः | रोम॑म् | अनी॑न॒शः । अ॒ऽभेदम् | अशी- शमः ॥ २२ ॥ (२३) ७२० चतुर्थनुवाके द्वितीयं सूक्तम् ॥ इति चतुर्थोनुवाकः ॥ “अस्य वामस्य" इत्यनुवाकस्य सलिलगणमध्ये पाठः । अतः “सलिलै : क्षीरोदनम् अनाति । सन्थान्तानि ” इति [को० ३. १ ] "सलिलैः सर्वकामः " [को० ३. ७] इत्यादावस्य विनियोगः ॥ सलिलगणश्च "आपो हि टा" इति सूक्ते [१. ५] द्रष्टव्यः ॥ अस्य वामस्येति सूक्तमन्त्रा ऋगन्ततेतस्मिन्नेव सूक्ते [ ऋ० १६४] दृष्टाः । तत्र तद्भाष्यं सायणीयं द्रष्टव्यम् ॥ अ॒स्य वा॒मस्य॑ पल॒तस्य॒ होतुस्तस्य॒ भ्रा मध्य॒मो अ॒स्त्यश्च॑ । तृतीयो॒ भ्राता॑ घृ॒तपृ॑ष्ठो अ॒स्यात्रा॑पश्य॑ वि॒श्पति॑ स॒प्तपु॑त्रम् ॥ १॥ अ॒स्य । वा॒मस्य॑ । प॒थि॒तस्य॑ । होतु॑ः । तस्य॑ । भ्रा । म॒ध्य॒मः । अ॒स्ति॒ । अन॑ः। तृतीय॑ः । भ्राता॑ । घृ॒तऽष्ट॑ष्ठः । अ॒स्य॒ । अन॑ । अ॒प॒श्य॒म् । वि॒श्पति॑म् । स॒प्तऽपु॒त्रम् ॥ १ ॥ स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्रमेको अश्व वहति स॒प्तना॑नो॒मा । त्रि॒नाभि॑ च॒क्रम॒जर॑मन॒वै यत्रेमा विश्वा॒ा भुव॒नाधि॑ त॒स्थुः ॥ २ ॥ 1 स॒प्त । यु॒ञ्जन्ति॒ । रथ॑म् । एक॑ऽचक्रम् | एक॑ः | अभ्वः॑ः । ब॒ह॒ति॒ । स॒प्तऽना॑मा | त्रिऽनाभि॑ । च॒क्रम् । अ॒जर॑म् । अन॒र्वम् । यत्र॑ इ॒मा । विश्वा॑ | भुव॑ना । अधि॑ । त॒स्थुः ॥ २ ॥ इ॒मं रथ॒मधि॒ ये स॒प्त त॒स्थुः स॒प्तच॑क्र॑ स॒प्त व॑ह॒न्त्यश्वः । स॒प्त स्वसा॑रो अभि सं न॑वन्त यत्र गवां निहि॑ता स॒प्त नाम ॥ ३ ॥ इ॒मम् । रथ॑म् । अधि॑ि । ये । स॒प्त । त॒स्थुः । स॒प्तऽच॑क्रम् | स॒प्त | ब॒ह॒न्ति॒ | अश्वः । स॒प्त । स्वसा॑रः । अ॒भि । स॒म् | नव॒न्त॒ । यत्र॑ । गवा॑म् | निऽहि॑िता । स॒प्त । नार्म ॥ ३ ॥ को ददर्श प्रथमं जाय॑मानमस्थन्वन्तं यद॑न॒स्था बिभर्ति | १ P PJ वि॒िदुः / Cr वि॒ऽधुः । २ P अस्ति. We with PJ Cr. ३ B स॒प्तमा ४ J Cr नाम | We with P. 4BK SC-PJ विभर्ति De बिभ° changed to बिर्भ J वि॒भुर्त 1 changeal to विर्भति 1. We with ABDKV PCr.