पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू०१४.] ४६७ नवमं काण्डम् | ७२१ भूम्या॒ असु॒रसृ॑गा॒त्मा क्व स्वि॒त को वि॒वा॑ांस॒मुप॑ गा॒ात प्रष्टुमे॒तत् ॥ ४ ॥ कः । ददर्श । प्रथ॒मम् । जाय॑मानम् । अ॒स्थ॒न्ऽवन्त॑म् । यत् । अ॒न॒स्था | विर्भर्ति । भूम्या॑ः । असु॑ः । असृ॑क् । आ॒त्मा । क्व । स्वि॒त् । कः । वि॒द्वांस॑म् । उप॑ । गात् । प्रष्ट॑म् । तत् ॥ ४ ॥ इ॒ह ब्रवीतु॒ य इ॑म॒ङ्ग वेद॒ास्य वामस्य॒ निहि॑तं पदं वेः । , शीर्ष्णः क्षीरं दु॑ह॒ते॒ गावो॑ अस्य व॒वं वसा॑ना उकं प॒दायु॑ः ॥ ५ ॥ इ॒ह । व्र॒वतु । यः । ई॒म् । अ॒ङ्ग । वेद॑ । अ॒स्य । वा॒मस्य॑ । निऽहि॑तम् । प॒द॒म् । वेः । शी॒र्ष्णः । क्ष॒ीरम् । दु॒ह॒ते । गावः॑ः । अ॒स्य॒ । व॒व्रिम् । वसा॑नाः । उदकम् । प॒दा । अ॒र्षुः ॥ ५ ॥ पार्क: पृच्छामि मन॒सार्वजानन् दे॒वाना॑मे॒ना निहिता पदानि । व॒त्से ब॒ष्कयेधि॑ स॒प्त तन्तून् वि त॑लिरे क॒वय॒ ओवा उ॑ ॥ ६ ॥ पाक॑ः । पृ॒च्छ॒ामि॒ । मन॑सा । अवि॑ऽजानन् । दे॒वाना॑म् । ए॒ना । निऽहि॑ता । प॒दानि॑ । व॒न्से । व॒ष्कये॑ । अधि॑ । स॒प्त | तन्तॄन् । वि । त॒नि॒िरे । क॒वय॑ः । आ॑त॒वै । ऊ॒ इति॑ ॥ ६ ॥ अचि॑कित्वा॑श्चक॒तुष॑श्चि॒दत्र॑ क॒वीन् पृच्छामि वि॒िनो न वि॒द्वान् । वि यस्त॒स्तम्भ षड़मा रजो॑स्य॒जस्य॑ रू॒पे किमपि स्वदेक॑म् ॥ ७ ॥ अचि॑िकित्वान् । चि॒के॒तुप॑ः । चि॒त् । अत्र॑ । क॒वीन् । पृच्छामि॒ | वि॒द्वन॑ः । न । वि॒द्वान् । वि । यः । त॒स्तम्भ॑ । षट् | इ॒मा । रजा॑सि । अ॒जस्य॑ रू॒पे । किम् । अपि॑ । स्व॒त् । ए- क॑म् ॥ ७ ॥ - मा॒ाता पि॒तर॑मृत आ व॑भाज धीत्यग्रे मन॑सा सं हि जग्मे । . सा वी॑स॒त्सु॒र्गभैरस॒ा निवि॑हा॒ नम॑स्वन्त॒ इदु॑पवा॒कर्म॑युः ॥ ४ ॥ माता । पि॒तर॑म् | ऋ॒ते । आ । वभाज | नाती । अग्ने॑ | मन॑सा । सम् | हि । जग्मे । सा | वीभत्सुः | गर्भेडरसा | निऽवि॑िद्धा | नम॑स्वन्तः । इत् । उपऽवाकम् । ई॒युः ॥ ८ ॥ युक्ता मा॒तासी॑बुद्धि दक्षिणाया अति॑िष्ठ॒द् गर्भो वृजनीष्वन्तः । अमी॑मेद् व॒त्सो अनु॒ गाम॑पश्यद् विश्वरू॒प्य त्रि॒षु योज॑नेषु ॥ ९ ॥ यु॑क्ता । माता । आ॒सीत् । धारे । दक्षिणायाः । अति॑ष्न् । गर्भैः । वृज॒नीषु॑ । अ॒न्तः ।

  • 2 Kang: 1. Jang; 1 changed to sig: 1. PP Cr ng: 1. २ BS वैजानन्.