पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां अमी॑त् । व॒त्सः । अनु॑ । गाम् । अप॑श्य॒त् । वि॒श्व॒ऽरू॒प्यम् । त्रि॒षु । योज॑नेषु ॥ ९ ॥ तिस्रो मातृस्त्रीन पितॄन बिभ्रदेकं ऊर्ध्वस्त॑स्यौ नेमव॑ ग्लापय॑न्त । मन्त्रय॑न्ते दि॒िवो अ॒मुष्य॑ पृष्ठे वि॑िश्व॒वो वाच॒मवि॑श्वविन्नाम् ॥ १० ॥ (२४) ति॒स्रः । मा॒तॄः । श्रीन् । पि॒तॄन् । बिभ्रत् । एक॑ः । ऊ॒र्ध्वः । त॒स्थौ । न । ई॒म् । अव॑ । ग्लृपय॒न्त॒ । म॒नय॑न्ते । दि॒वः । अ॒मुष्य॑ | पृ॒ष्ठे । वि॒श्व॒ऽविद॑ः । वाच॑म् | अवि॑िश्व॒ऽविन्नाम् ॥ १० ॥ (२४) पञ्चरे च॒के प॑रि॒वर्तमाने यन्नात॒स्थुर्भुव॑नानि॒ विश्वा॑ । । तस्य॒ नाक्ष॑स्तप्यते॒ भूरि॑भारः स॒नादे॒व न च्छिद्यते॒ सना॑भिः ॥ ११ ॥ ण्च॑ऽअरे । च॒त्रे । प॒रि॒ऽवर्तमाने । यस्मि॑न् । आ॒ऽत॒स्थुः । भुव॑नानि । विश्वा॑ । तस्य॑ । न । अक्ष॑ । त॒प्यते॒ । भूरि॑ऽभारः । स॒नात् । ए॒व । न । छि॒द्यते॒ । सऽना॑भिः ॥ ११ ॥ पञ्च॑पाद॑ पि॒तरं द्वाद॑शाकृतं दि॒व आहुः परि॒ अर्धे पुरी॒षिण॑म् । • अथो॒मे अ॒न्य उप॑रे विचक्षणे स॒प्तच॑ने॒ षर्डर आहुरर्पितम् ॥ १२ ॥ पञ्च॑ऽपादम् । पि॒तर॑म् । द्वाद॑शऽआकृतिम् । दि॒वः । आ॒हुः । परे॑ । अर्धे । पु॒रू॒पिण॑म् । अथ॑ । इ॒मे । अ॒न्ये । उप॑रे । वि॒ऽच॒क्षणे । स॒प्तऽच॑त्रे | पर्ऽअरे । आ॒हुः । अपि॑तम् ॥ १२ ॥ द्वाद॑शारं न॒हि तज्जरा॑य॒ वर्व॑र्ति च॒क्रं परि॒ द्यामृ॒तस्य॑ । आ पुत्रा अ॑ग्ने मिथु॒नासो॒ अत्र॑ स॒प्त श॒तानि॑ वि॑श॒तिश्च॑ तस्थुः ॥ १३ ॥ द्वाद॑श॒ऽअरम् । न॒हि॑ि । तत् । जरा॑य । वव॑र्त । च॒क्रम् । परि॑ । द्याम् । ऋ॒तस्य॑ । 1 आ । पु॒त्राः । अग्ने॒ । मि॒थु॒नास॑ः । अत्र॑ । स॒प्त । श॒तानि॑ । वि॒श॒तिः । च॒ । त॒स्थुः ॥ १३ ॥ सने॑मि च॒क्रम॒जरं वि वा॑वृत उत्त॒नाय॒ दश॑ यु॒क्ता व॑हन्ति । सूर्य॑स्य॒ चक्षूं रज॑से॒त्याव॑ते॒ यस्मि॑न्नात॒स्थुर्भुव॑नानि॒ विश्वा॑ ॥ १४ ॥ सऽने॑मि । च॒क्रम् | अ॒जर॑म् । वि । व॒वृ॑ते॒ । उ॒त्त॒नाया॑म् । दश॑ । यु॒क्ताः । ब॒ह॒न्ति॒ । सूर्य॑स्य । चक्षु॑ः । रज॑सा । पतिः॒ । आऽवृ॑तम् । यस्मि॑न् । आ॒ऽत॒स्थुः । भुव॑नानि । विश्वा॑ ॥ १४ ॥ स्त्रिय॑ स॒तीस्ताँ उ॑ मे पुंस आहुः पश्यदक्षण्वान्न वि ते॑तद॒न्धः । क॒विर्यः पुत्रः स इ॒मा॑ चि॑िकेत यस्ता वि॑िजा॒ानात् स पि॒तुष्पि॒तास॑त् ॥ १५ ॥ १ A alone has the Rigsla feading ग्लापयन्ति. २ BBK चक्षु. D चॣ clhanged to चक्षु. ३ B इमा. । ७२२