पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ५.. सू° १४.]४६७, नवमं काण्डम् | ७२३ स्त्रियः॑ । स॒तीः । तान् । ऊ॒ इति॑ । मे॒ । पुंसः । आ॒हुः । पश्य॑त् । अक्षुण्ऽवान् । न । वि । चेतत् | अन्धः । क॒विः । यः । पुनः । सः । ई॒म् । आ । चिकेत | यः । ता । वि॒ऽजानात् । सः । पि॒तुः । पि॒ता । अ॑स॒त् ॥ १५ ॥ साकंजान स॒प्तथ॑माहुरेक॒जं षडद्य॒मा ऋष॑यो देवजा इति॑ । तेषा॑मिष्टानि॒ विहि॑तानि धाम॒श स्थिात्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः ॥१६॥ सा॒क॒म्ऽजाना॑म् । स॒प्तथ॑म् । आ॒हुः । ए॒क॒ऽजम् । षट् । इत् । य॒माः। ऋ॒प॑यः । दे॒- वऽजाः । इति । [ तेपा॑म् । इ॒ष्टानि॑ । विऽहि॑तानि । धा॒म॒ऽशः । स्था॒ात्रे | रेजन्ते॒ | विऽकृ॑तानि । रूपऽशः ॥ १६ ॥ अ॒वः परे॑ण पर ए॒नाव॑रेण पदा वत्सं बिभ्रती गौरुद॑स्थात् । सा कद्रीची कं स्विदधे परा॑गात क स्थित सूते नहि यूथे अ॒स्मिन् ॥१७॥ अ॒वः । परे॑ण । प॒रः । ए॒ना । अव॑रेण | प॒दा | व॒त्सम् । त्रिभू॑ती । गौः । उत् । अ॒स्वा॒ात् । सा । क॒द्वीची॑ । कम् । स्व॒त् । अर्ध॑म् । परा॑ । अ॒गान् । क्व] | स्वि॒त् । सृते॒ । नहि । यूथे । अ॒स्मिन् ॥ १७ ॥ अ॒वः परे॑ण पि॒तरं यो अ॑स्य॒ वेदावः परेण पर ए॒नाव॑रेण । । ● क॒वी॒यमा॑न॒ क इ॒ह प्र वो॑चद् दे॒वं मनः कुतो॒ अधि॒ प्रजा॑तम् ॥ १४ ॥ अ॒वः । परे॑ण । पि॒तर॑म् | यः । अ॒स्य॒ | वेद॑ । अ॒चः | परे॑ण । परः ए॒ना । अव॑रेण । कवि॒ऽयमा॑नः । कः । इ॒ह । प्र | वोचत् । दे॒वम् । मन॑ः । कुत॑ः । अधि॑ । प्रजा॑तम् ॥ १८ ॥ ये अर्वाञ्चस्ताँ उ परांच आहुर्ये परा॑ञ्चस्तौँ उ॑ अर्वाच॑ आहुः । इन्द्र॑श्च॒ या च॒क्रथुंः सोम॒ तानि॑ धुरा न युक्ता रज॑सो वहन्ति ॥ १९ ॥ ये । अ॒र्वाश्च॑ः । तान् । उ॒ इति॑ । परा॑चः । आ॒हुः । ये । परा॑ञ्चः । तान् । ऊ॒ इति॑ । अ॒ र्वाच॑ः । आ॒हुः । इन्द्र॑ः । च॒ । या । च॒क्रथ॑ः सोम॒ । तानि॑ । धुरा । ज । काः । रज॑सः । वहन्ति ॥ १९ ॥ वासु॑प॒र्णा स॒युजा॒ सखा॑या समा॒नं वृक्षं परि॑ स्वजाते । ´१ P आसत् ।. २BK · धामशः स्थात्रे.