पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां तयो॑र॒न्यः पिप्पलं स्व॒ाइयन॑श्नन्न॒न्यो अ॒भि र्चाकशीति ॥ २० ॥ द्वा । सु॒ऽप॒र्णा । स॒ऽयु॒जा॑ । सखा॑या । स॒मा॒नम् । वृक्षम् । परि॑ । स॒स्व॒जा॒ते॒ इति॑ । तयाँ: । अ॒न्यः । पि॑िप॑लम् । स्व॒ादु । अत्ति॑ । अन॑श्नन् । अ॒न्यः । अ॒भि । चाक॒शा॑ति॒ ॥ २० ॥ यस्मि॑न् वृक्षे म॒ध्वद॑ः सुप॒र्णा नि॑िवि॒शन्ते॒ सुव॑ते॒ चाधि॒ विश्वे॑ । तस्य॒ यद॒ाहुः पिप्प॑लं स्व॒ाइग्रे तन्नोन्न॑श॒द्यः पि॒तरं न वेद॑ ॥ २१ ॥ यस्मि॑न् । वृक्षै । म॒ध्रु॒ऽअव॑ः । सु॒ऽप॒र्णाः । नि॒ऽवि॒शन्ते॑ सु॒व॑ते । । अधि॑ । विश्वे॑ । तस्य॑ । यत् । आ॒हुः । पिप्लम् | स्व॒दु । अने॑ । तत् । न । उत् । न॒श॒त् । यः । पि॒त- र॑म् । न । वेद॑ ॥ २१ ॥ " यत्र सुप॒र्णा अ॒मृत॑स्य भ॒क्षमनि॑मे॒षं वि॒द॒थो॑भि॒स्वर॑न्ति । ए॒ना विश्व॑स्य॒ भुव॑नस्य गोपाः स मा धीर: पाकुमत्रा वि॑िवेश ॥२२॥ (२५) यूत्र॑ । सु॒ऽप॒र्णाः । अ॒मृत॑स्य । भ॒क्षम् । अनि॑ऽमेषम् । वि॒था॑ । अ॒भि॒ऽस्वर॑न्ति । एना । विश्व॑स्य । भुव॑नस | गोपाः । सः । मा । धीर॑ः । पाक॑म् । अत्र॑ । आ । विवेश ॥ २२ ॥ (२५) इति पञ्चमेनुवाके प्रथमं सूक्तम् ॥ ७२४ “यद् गायत्रे” इति सूक्तस्प पूर्वमूक्तेन सह उक्तो विनियोगः ॥ यद् गा॑य॒त्रे अधि॑ गाय॒त्रमाहितं त्रैष्टुभं वा त्रैष्टुभानि॒रत॑क्षत । यहा जगज्जगत्याहितं पदं य इत् तद् वि॒िदुस्ते अ॑मृत॒त्वमा॑नशुः ॥ १ ॥ यत् । गा॒य॒त्रै । अधि॑ । गा॒य॒त्रम् । आऽहि॑तम् । त्रैस्तु॒भम् । वा॒ । त्रैस्तु॑भात् । नि॒ऽअत॑क्षत । यत् । वा॒ा । जग॑त् । जग॑ति । आऽहि॑ितम् । प॒दम् | ये । इत् । तत् । वि॒दुः । ते । अ॒मृ त॒ऽत्वम् । आ॒न॒शुः ॥ १ ॥ । गा॒ाय॒त्रेण॒ प्रति॑ मिमीते अ॒र्कमर्केण साम त्रैष्टुभेन वाकम् । वाकेन॑ वा॒ाकं द्वि॒पा चतु॑ष्पाक्षरेण मिमते सप्त वाणी॑ः ॥ २ ॥ गायत्रेण॑ । प्रति॑ । मि॒ते॒ । अर्कम् । अ॒र्केण॑ । सम॑ । त्रैस्तु॑भेन । वा॒कम् । वाकेन॑ । वाकम् । द्विऽपा । चर्तुःऽपदा | अक्षरैण | मिमते । सप्त । वाणः ॥ २ ॥ १ ABR Sanl J पिष्पलं. We with D K KV DeCs and Pý Cr. २ ARJCP पिप्पलं. We with BDKK SV DEC-Pý. ३ P आहुः । ४ P आनशुः ।.