पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ° ५. सू° १५.] ४६८. नवमं काण्डम् | जग॑ता॒ सिन्धु॑ दि॒व्य स्कभायद् रथ॑त॒रे सूर्य पर्येपश्यत् । गा॒ाय॒त्रस्य॑ स॒मिध॑स्ति॒स्र आ॑हुस्ततो॑ म॒हा म रि॑िरिचे महित्वा ॥ ३ ॥ जग॑ता । सिन्धु॑म् । दि॒वि । अस्कभायत् । रथमऽत॒रे । सूर्य॑म् । परि॑ | अपश्यत् । गा॒य॒त्रस्य॑ । स॒म्ऽइध॑ः । ति॒स्रः । आ॒हुः । तत॑ः । म॒ह्ना । प्र । रिरिचे । म॒हि॒ऽत्वा ॥ ३ ॥ उप॑ ह्वये सु॒दुर्घौ धे॒नुमे॒तां सु॒हस्ता॑ ग॒णो॒धुगुत हदे॒नाम् । श्रेष्ठ॑ स॒वं स॑वि॒ता सा॑विषन्नो॒भीडो धर्मस्तद् षु म वो॑चत् ॥ ४ ॥ उप॑ । ह॒ये॒ । सु॒ऽदुधा॑म् । धे॒नुम् । ए॒ताम् । सु॒ऽहस्त॑ः । ग॒णो॒ऽधुक् । उ॒त । दोह॒त् । एनाम् । श्रेष्ठ॑म् । स॒वम् । स॒वि॒ता । सवि॒षत् । नः । अ॒भिऽप॑द्धः । घ॒र्मः । तत् । ऊ॒ इति॑ । सु । प्र । वोचत् ॥ ४ ॥ ती सुपी वसू॑नां वासमि॒िच्छन्ती मन॑सा॒भ्यागा॑त् । दु॒हाम॒श्विभ्यां॒ पर्यो अ॒भ्येयं सा व॑र्धत मह॒ते सौभ॑गाय ॥ ५ ॥ हि॒ऽकृ॒ण्व॒ती । ब॒सु॒ऽपत्नी॑ । वसू॑नाम् । व॒त्सम् । इ॒च्छन् । मन॑सा । अ॒भि॒ऽआगा॑त् । दु॒हाम् । अ॒श्विऽभ्या॑म् । पर्यः । अ॒न्या । इ॒यम् । सा । व॒र्धाम् । म॒ह॒ते । सौभ॑गाय ॥ ५ ॥ गौर॑मीमेद॒भि व॒त्स॑ मि॒षन्ते॑ मू॒र्धानं॒ हिंट॑कृणोन्मात॒वा उ॑ । सृकणं घ॒र्मम॒भि वा॑वशाना मिति मायुं पय॑ते॒ पयो॑भिः ॥ ६ ॥ गौः । अ॒मेत् । अ॒भि । व॒त्सम् । मि॒पन्त॑म् । मू॒र्धान॑म् । हिङ् । अकृणोत् । मा- तवै । ऊं इति॑ । ७२५ । सु॒क्वणम् । घ॒र्मम् । अ॒भि । वा॒ावशा॒ाना | मिमा॑ति । म॒युम् । पय॑ते । पय॑ऽभिः ॥ ६ ॥ अ॒यं स शिङ्गे येन॒ गौर॒र्भीवृ॑ता मिमा॑ति मा॒ायुं ध्व॒सावधि॑ श्रुता । सा चित्तभर्ध्नि हि चुकार मात्र वि॒द्युद्धव॑न्ती॒ प्रति॑ व॒त्रित ॥ ७ ॥ अ॒यम् । सः । शि॒शङ्के । येन॑ । गौः । अ॒भिऽव॑ता । मिमा॑ति । मा॒युम् । ध्व॒सनो॑ । अधि । श्रिता । सा । चि॒त्तऽभैः । नि । हि । च॒कारः॑ । मयो॑न् । वि॒ऽस् । भवन्ती । प्रति॑ि । व॒त्रम् । औतं ॥ ७ ॥ । अ॒नच्छ॑ये तुरगा॑तु जीमेज॑द् भुव॑ मध्य॒ आ व॒स्त्यानाम् । १ All our authorities have हिडेकृ. २BD मौहल. RDCs °हत् changed to °हत. We with ABK KSVPPJCP. ९२