पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां जी॒वो मृ॒तस्य॑ चरति स्व॒धाभि॒रम॑त्य॒ मये॑ना॒ सयो॑निः ॥ ४ ॥ । अ॒नत् । श॒ये॒ । तु॒रऽगा॑तु॒ । जी॒वम् । एज॑त् । ध्रु॒वम् । मध्ये॑ । आ । प॒स्त्या॑नाम् । जी॒वः । मृ॒तस्य॑ । च॒र॒ति॒ । स्व॒धामि॑ः । अम॑र्त्यः । मये॑न । सऽयोनिः ॥ ८ ॥ वि॒धुं द॑द्रा॒ाणं स॑ल॒लस्य॑ पृष्ठे युवा॑नं॒ सन्तं पलतो ज॑गार । दे॒वस्य॑ पश्य॒ काव्यं॑ महि॒त्वाद्या म॒मार॒ स ह्यः समा॑न ॥ ९ ॥ वि॒ऽधुम् । दवाणम् । सल॒स्य॑ | पृष्ठे । युवा॑नम् । सन्त॑म् । प॒लि॒तः । ज॒गार । ७२६ दे॒वस्य॑ । प॒श्य॒ । काव्य॑म् । म॒हि॒ऽत्वा । अ॒द्य | म॒मार॑ । सः । ह्यः । सम् । आ॒न॒ ॥ ९ ॥ य ई॑ च॒कार॒ न सो अ॒स्य वे॑द॒ य ई॑ ददर्श हिरुगिन्नु तस्मा॑त् । १ स मा॒तुर्यो॑ना॒ परि॑वीतो अ॒न्तव॑हुप्र॒जा निरृति॒रा वि॑वेश ॥ १० ॥ (२६) यः । ई॒म् । च॒कार॑ । न । सः | अ॒स्य । वेद॒ । यः । ई॒म् । द॒दथे॑ । हिरु॑क् । इत् । नु॒ । तस्मा॑त् । w सः। मा॒तुः। योना॑ । परि॑ऽवीतः । अ॒न्तः । ब॒हुऽप्र॒जाः । निःऽर्ऋऋ॒तिः । आ । वि॒िवेश॒ ॥ १० ॥ (२६) । अप॑श्यं गोपाम॑नि॒पद्य॑मान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् । स स॒धीच॒ स विष॑च॒र्वता॑न॒ आ व॑रीवति॒ भुव॑नेष्व॒न्तः ॥ ११ ॥ अप॑श्यम् । गोपाम् । अ॒नि॒ऽपच॑मानम् । आ । च॒ । परा॑ । च॒ । प॒थिऽमि॑िः । चर॑न्तम् । सः । स॒ध्रीचः । सः । विभू॑चीः | वसा॑नः । आ । वरी॑व॒र्त । भुव॑नेषु । अ॒न्तः ॥ ११ ॥ द्यौः पि॒ता म॑नि॒ता नाभि॒रन॒ बन्धुनो॑ मा॒ाता पृ॑थि॒वी म॒हीयम् । उ॒त्नयो॑श्च॒म्वो॒ोर्योनि॑र॒न्तरत्रा॑ पि॒ता दु॑हि॒तुर्गर्भ॒माधा॑त् ॥ १२ ॥ - 1 1 - द्यौः । नः । पि॒ता । ज॒नि॒ता । नाभि॑ः । अत्र॑ । बन्धु॑ः । नः । मा॒ाता । पृथि॒वी । म॒ही । इ॒यम् । उ॒त्ता॒नयो॑ । च॒म्वः। योनि॑ः । अ॒न्तः । अत्र॑ । पि॒ता । दु॒हि॒तुः । गर्म॑म् । आ । अ॒धा॒ात् ॥ १२ ॥ पृच्छानि॑ वा॒ा पर॒मन्तं॑ पृथि॒व्याः पृच्छामि॒ वृष्णो अश्व॑स्य॒ रेत॑ । पृच्छामि॒ विश्व॑स्य॒ भुव॑नस्य॒ नाभि॑ पृच्छानि॑ वा॒चः प॑र॒मं व्योम ॥१३॥ पृ॒च्छामि॑ । त्वा॒ । पर॑म् । अन्त॑म् । पृथि॒व्याः । पृ॒च्छामि॑ । बृ॒ष्ण॑ः । अश्व॑स्य । रेत॑ः । पृ॒च्छामि॑ । विश्व॑स्य । भुव॑न॒स्य । नाभि॑म् । पृ॒च्छामि॑ । वा॒चः । प॒र॒मम् । विऽथो॑म ॥१३॥ १ K K च॒म्वो° We with BDRšVDe Cs. ।