पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० प. सू° १५.] ४६४ नवमं काण्डम् | इ॒यं वेदि॒ः परो अन्त॑ः पृथि॒व्या अ॒यं सोमो वृष्ण अभ्व॑स्य॒ रेत॑ः । अ॒य॑ य॒ज्ञो विश्व॑स्य॒ भुव॑नस्य॒ माभि॑र्ब्रह्माय॑ वा॒चः प॑र॒मं व्योम ॥ १४ ॥ इ॒यम् । वेदि॑ः । पर॑ः । अन्त॑ः । पृथि॒व्याः । अ॒यम् । सोम॑ः । वृष्ण॑ः । अव॑स्य | रेत॑ः । अ॒यम् । य॒शः । विश्व॑स्य । भुव॑नस्य | नाभिः । ब्रह्मा । अयम् | वाचः । परमम् । विऽऔम || १४ || न वि जा॑नामि॒ यदि॑वे॒दमस्म नि॒ण्यः संन॑द्धो मन॑सा चरामि । य॒दा माग॑न् प्रथम॒जा ऋ॒तस्य॑दिद् वाचो अ॑नुवे भागमस्याः ॥१५॥ न । वि । जा॒नामि॒ । यस्ऽइ॑व । इ॒दम् । अस्म । नि॒ण्यः । सम्ऽन॑द्धः | मन॑सा । चरामि॒ । य॒दा । म॒ो । आ॒ऽअग॑न् । प्र॒थम॒ऽजाः । ऋ॒तस्य॑ | आत् । इत् | वाचः । अनुवे । भागम् । अस्याः ॥ १५ ॥ ७२७ अपाङ् प्राङेति स्व॒धया॑ गृ॒भीतोम॑र्त्यो मये॑ना सयो॑निः । ता शव॑न्ता विषूचीना॑ वि॒यन्ता॒ न्य॑ध॒न्य॑ च॒क्युर्न नि चि॑िक्युर॒न्यम् ॥१६॥ अपा॑ङ् । प्राङ् । ए॒ति॒ । स्व॒धया॑ । गृभी॒तः । अम॑र्त्यः । मये॑न । सऽयोनिः । । ता । शश्व॑न्ता । वि॒पू॒चीना॑ । वि॒ऽयन्ता॑ । नि । अ॒न्यम् । चि॒यु॑ः । न । नि । चि॒िक्युः । अन्यम् ॥ १६ ॥ स॒प्ताध॑गर्भा भुव॑नस्य॒ रेतो विष्णस्तिष्ठन्ति प्रदिशा विधर्मणि । ते धीतिभि॒र्मन॑सा॒ा ते वि॑द॒श्वत॑ परि॒भुव॒ परि॑ भवन्ति वि॒श्वत॑ः ॥ १७ ॥ सप्त | अर्धऽगर्भाः । भुव॑नस्य | रेत॑ः । विष्णः । तिष्ठन्ति । दश | विऽधर्मणि । ते । धी॒तिऽर्भिः । मन॑सा । ते । वि॒िषःऽचितेः । परि॒ऽभुवः॑ः । परि॑ । भवन्ति॒ । वि॒श्वत॑ः ॥१७॥ ऋचो अक्षरै परमे व्योमन् यस्मिन् दे॒वा अधि॒ि विश्वे॑ निषेदुः । यत्तन्न वेद॒ किमचा क॑रिष्यति॒ य इत् तद् विस्ते अमी समा॑सते ॥१७॥ ऋ॒चः । अ॒क्षरे॑ । प॒र॒मे । बिओमन् । यस्मि॑िन् । दे॒वाः । अपि॑ । विश्वे॑ । नि॒ऽसे॒दुः । BB ॠतस्या. २ P PC या We with :J. न्यः॒न्यं. We with K KV Dc. ५ P चि॒क्युः 1. We with PJ CP. . ३ S: तो अम॑यो॒ ६ Kगस्तष्ठ॑न्ति. BBD Ścs ७ P प्र॒ऽदिश॑ ।.